Book Title: Chaturvinshati Prabandh
Author(s): Hiralal R Kapadia
Publisher: Farbas Gujarati Sabha
View full book text
________________
રર૭
क-परिशिष्टम् न'चयंती वीरलीलं हाउं जे सुरहिमतपडिपुन्ना । पंकयगइंदचंदा लोयणचं कमियमुहाणं ॥ ३ ॥
इदानी रोचनक्रामणोद्घाटनविधिमाह-न चयंति० वीर:-अग्निस्तस्य लीलां अग्निरूपतां हातुं-त्यक्तुं न शक्नुवन्ति, भास्वरकार्तस्वररूपत्वात् । के ते? 'पंकयगइंदचंदा' पंकय इति गगनमभ्रमित्यर्थः, ५ गइंद इति मृतनागम् , चंद इति हेम, हेमत्रितयमपि वा । एते च पङ्कजादयः कीदृशाः सन्तो वीरलीलां न त्यजन्तीत्याह-'सुरहिमत्तपडिपुन्ना — सुरभिमात्राप्रतिपूर्णाः ।।
" सुरभिहेम्नि चम्पके । जातोफले मातृभेदे रम्ये चैत्रवसन्तयोः ॥
सुगन्धौ गवि सल्लक्याम् " इत्यनेकार्थ(का० ३, श्लो० १०५९-१०६०)वचनात् । सुरभिः रसगन्धानुसारितया रम्या या मात्रा-परिमाणनियतिस्तया प्रतिपूर्णा:समग्राः, यथोक्तमात्रोल्लङ्घने हि न सिद्भिः, अतस्ते सुरभिमात्राप्रतिपूर्णा इति । केषां कार्याणां सम्पादयित्री सा मात्रा ? अत आह-लोयणचंकमि- १५ यमुहाणं ति । लोयण इति रलयोरैक्यात् रोचनम्, वेध इत्यर्थः । चंकमिय इति क्रामणम् ।
"चुंचुधरिसव्वंगं महिला मयटंकणेण कयलेवं ।
सव्व हुंदेसु कमणं निद्दिटुं वीयरागेण ॥१॥" मुह इति उद्घाटनम् । श्वेते नागोत्तारणम्, पीते पुटदानम् । यदुक्तं २० सूतसंहितायाम्१ अयं प्रयोगोऽशुद्ध इति न वाच्यम् , उक्तं च" नीया लोवमभूया य आणीया दीह-बिंदु-दुब्भावा । अत्यं गति तं चिय जो तेसिं पुश्वमेवासी ॥" नीता लोपमभूताश्चानीता दीर्घबिन्दुविर्भावाः ।
२५ अर्थ गमयन्ति तमेव यस्तेषां पूर्वमेवासीत् ॥]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/cfab16d698c9b7647f0d218adea3462cb0af1b20c761ece1ff576c1ba6f1df9b.jpg)
Page Navigation
1 ... 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266