________________
चन्द्रप्राप्तिसूत्रे मूलम्--उदयम्मि अट्ठ भणिया, मेयग्घाए दुवे च पडिवत्ती।
चत्तारि मुहत्तगईए, होति विइयम्मि पडिवत्ती ॥१५॥ छाया-उदये अष्ट भणिताः, मेधाते हे च प्रतिपत्ती ।।
चतस्रः मुहर्तगतौ, भवन्ति द्वितीये प्रतिपत्तय ॥१५॥ व्याख्या-'उदयम्मि' उदये उदयशब्दोपलक्षिते प्रथमे प्रामृतप्राभृते 'अट्ट' अष्टौ अष्टसंख्यका प्रतिपत्तयः 'भणिया' भणिताः कथिताः तीर्थकरगणधरैरिति गम्यते १, 'भेयग्याए' भेदघाते भेदघातोपलक्षिते द्वितीये प्रामृतप्राभृते 'दुवे च च द्विसंख्यके 'पडिवत्ती प्रतिपत्ती. वर्तेते २, 'चत्तारि' चतस्रः चतुःसंख्यकाः प्रतिपत्तयः, कुत्र ? 'मुहत्तगईए' मुहर्तगतौ ‘मुहुताणगई इतिशब्दोपलक्षिते तृतीये प्रामृतप्रामृते सन्ति ३ । इत्येवं द्वितीयप्राभृतस्य त्रिपु प्राभूतप्रामृतेषु सर्वाश्चतुर्दशसंख्यकाः प्रतिपत्तयो भवन्तीति ॥१५॥
___ साम्प्रतं विंशतिमूलप्रामृतेषु मध्ये दशममूलप्रामृतगतद्वाविंशतिसंख्यकान्तरप्राभूतानामर्थाधिकारान् वर्णयितुं गाथाचतुष्टयमाह-'आवलिया' इत्यादि । मूलम्-आवलिया १ मुहुत्तग्गे २ एवं भागो ३ य जोगस्स ४ ।
कुला ५ य पुण्णमासी ६ य, संनिवाए ७ य संठिई ८॥१६॥ तारग्गं ९ च णेता इ १०, चंदमग्गत्ति ११ यावरे। देवाण य अज्झयणा १२, मुहुत्ताणं नामया १३ इय ॥१७॥ दिवसाराई य वुत्ता १४ य, तिहि गोत्ता १६ भोयणाणि य १७ आइच्च चार १८ मासा १९ य, पंच संवच्छरा २० इय ॥१८॥ जोइसस्स य दाराई, २१ नक्खत्तविसए २२ इय ।
दसमे पाहुडे एए, वावीसं पाहुडपाहुडा ॥१९॥ छाया-आवलिका १ मुहाग्रं २-पर्व भागाश्च ३ योगस्थ ४ ।
कुलाश्च ५ पूर्णमासी ६ च, संनिपातश्च ७ संस्थितिः ८ ॥१६॥ तारा ९ च नेता १० इति, चन्द्रमार्ग ११ इति चापरस्मिन् । देवानां च अध्ययनानि, १२ मुहर्तानां नामकानि १३ इति च ॥१७॥ दिवसा रात्रयश्च उक्ताश्च १४ तिथिः-१५गोत्राणि १६ भोजनानि १७च । आदित्यचारः १८ मासाश्च १९ संवत्सरा २० इति ॥१८॥ ज्योतिपश्च द्वाराणि, २१ नक्षत्रविषय २२ इति । दशमे प्राभृते एते, द्वाविंशतिः प्राभृतमामृतानि ॥१९॥