Book Title: Brahmi Vishwa ki Mool Lipi
Author(s): Premsagar Jain
Publisher: Veer Nirvan Granth Prakashan Samiti

View full book text
Previous | Next

Page 143
________________ १३२ अकारादि अक्षर : वर्ण तथा फल ध्यायेदनादि सिद्धान्त प्रसिद्धां वर्णमातृकाम् । निः शेष शब्द विन्यास जन्मभूमि जगन्नुताम् ॥ अकारं चन्द्रकान्तामं सर्वज्ञ विश्वयोनिकम्ज । सर्वसिद्धिप्रदं ध्यायेत्समर्थ सर्वकर्मसु ॥१॥ आकारं श्वेतवर्णं तु सर्व लोक वशंकरम् । विश्वस्य स्वामिनं ध्यायेत्समर्थं बहु कर्मसु ।।२।। इकारं चिन्तयेन्मंत्री जवाकुसुम सन्निभम् । विश्वचक्षुस्तया सर्वं समर्थ बहुकर्मसु ॥३॥ ईकारं रक्तवर्ण तु स्मरस्य जननी विदुः ।। अनंत सुखदं देवं समर्थ बहु कर्मसु ॥४॥ उकारं कृष्णवर्ण तु संस्मरेत् विश्वमूर्तिकम् । औपासनस्य वरदं ध्यायेत्समर्थ बहुकर्मसु ॥५॥ ऊकारं पीतवणं तु सर्वसिद्धिप्रदायकम् । स्मरेद्विश्वमुखं मंत्री सर्वविघ्न विनाशकम् ।।६।। ऋकारं नीलवर्ण तु विश्वविद्याधिनायकम् । चिनायेच्च महामन्त्री समर्थं बहुकर्मसु ।।७।। ऋकारं कृष्णवणं तु विश्वात्म सर्वलोकजित् । मंत्रिणां वरदं ध्यायेत् समर्थं बहुकर्मसु ।।८।। लकारं तद्विश्वभवं सुवर्ण-सदृश-प्रभम् । मंत्रिणां वरदं ध्यायेत् समर्थ बहुकर्मसु ॥९॥ महाकायं विश्वदृशं सर्वविघ्नविनाशकम् । ल कारं चिन्त येत्ध्यानी समर्थं बहुकर्मसु ॥१०॥ महाशूरं विश्वविदं कुंदपुष्प सत्विषम् ।। एकारं चिन्तयेन्मन्त्री समर्थ बहुकर्मसु ॥११॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156