Book Title: Bhavi Jineshwar Amamswami Charitra Mahakavya Part 01 Author(s): Muniratnasuri, Vijaykumudsuri Publisher: Manivijay Ganivar Granthmala View full book textPage 6
________________ 88 अनुक्रमणिकाः। चरित्रम् / श्रीअमम जिन अनुक्रमणिका // 6 // 6383480 *48 **88-*-* विषयः विषयः प्रथमसर्गे 11 श्रुत्वा कथां सूरस्य किञ्चित्पश्चात्तापः 1 मंगलाचरणम् 12 तयोः दुर्व्यानरहितमरणनिरूपणम् 2 पूर्वाचार्यस्तुतिः सज्जनदुर्जनस्मरण श्रोतृसभा द्वितीयसमें विचारणा च 13 हस्तिनापुरे जैनधमिललितांगश्रेष्टिवर्णनम् 3 अममस्वामिषड्भवनिरुपणम् 14 चकलुण्डाजीवः-तनगरे जीर्णचन्दनष्ठिपुत्री 4 जम्बूद्वीपभरतक्षेत्रवर्णनम् लीलावती जातेति तत्स्वरूपप्रकाशनम् 5 सौराष्ट्रदेशद्धिदर्शनम् 15 ललिताङ्गलीलावत्योः विवाहस्वरूपप्रदर्शनम् 6 प्रथमभवे कुशलस्थलसन्निवेशे चन्द्रसुरौ भ्रातरौ जातौ 7 16 लीलावतीमदोत्तारणाय गृहकृपे तां क्षिप्त्या ललि७ तत्स्नेहप्रकृतिप्रकाशनम् ' ताङ्गस्य काशीगमनं वाणिज्यार्थम् / 8 वृद्धभ्रातृनिषेधेऽपि क्रूरस्वभाविसूरेण चकलुण्डा 17 बुद्धिबलेन सुरङ्गाद्वारेण निर्गत्य ललितावर्जनाय विदारिता लीलावत्या अपि काशीगमनं तत्र च वेश्यापुत्रीवेष 9 चन्द्रस्य दयाविषयकोपदेशः कृत्वा ललितात्पुत्रत्रयप्रसवनस्वरूपप्रदर्शनम् 34 10 अहिंसाधर्मोपरि दामभक कथा निरुपणम् / 18 ललिताङ्गेन बुद्धिगुणात् गृहस्वामिनी कृतेति निरूपणम् 36 303v -*-*-8Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 306