Book Title: Bhavi Jineshwar Amamswami Charitra Mahakavya Part 01
Author(s): Muniratnasuri, Vijaykumudsuri
Publisher: Manivijay Ganivar Granthmala

View full book text
Previous | Next

Page 7
________________ // 7 // 19 तत्कुक्षी चन्द्रजीवस्योत्पत्तिर्महोत्सवपूर्वक व राजललितनामकरणम् मकरणम् 20 कालान्तरे सूरजीवोऽपि तत्कुक्षौ जातः पूर्वभववरेण लीलावत्याः जातमात्रस्य त्यजनक्रियानिरूपणम् 38 21 छन्नं रक्षयित्वा पित्रा गंगदत्तेति नामकरणस्वरूपम् 39 22 जेमणप्रसंगे लीलावत्या गंगदत्तस्य गृहकूपे क्षेपणे ऽवधिशानिमुनिपावें तत्पूर्वभवं ज्ञात्वा ललिताङ्ग राजललितगंगदत्तः स्वीकृतदीक्षानिरूपणम् 40 बहुतपस्तप्त्वाऽपि गंगदत्तस्यान्ते सौभाग्यविषयनिदानकरणम् तन्निवृत्यर्थ राजललितमुनिना दत्तोपदेशेऽपि निदा नाभिप्रायानिवर्तने शूद्रकमुनिकथा निरूपणम् 25 शुद्रकमुनेः शिथिलतानिरुपणं कथाश्रवणप्रीतिदर्शनं 45 26 शिथिलतात्याजनाय निम्बकमुनिकथा निरूपणम् 27 विराधितव्रतो मृत्वा शद्रका कीरः सञ्जातः 28 पूर्वगुरुं दृष्ट्वा जातिस्मृतिवान् कीरः 29 धनश्रेष्ठिना क्रीते कीरे परिवारस्य हर्षदर्शनम् 30 नूतनकथाकथनैः शुककृतधर्मप्रचारदर्शनम् 31 रत्नवतीं दृष्ट्वा धनपुत्रबकुलस्य कामदशादर्शनं शुक प्रयोगेन तत्प्राप्तिकथनम् 32 रहस्यमेदोपरि काकजंघकथा 33 सत्वोपरि दृढमित्रकथानकम् 34 रत्नवतीं प्रति कीरोपदेशदर्शनम् तृतीयसर्गे 36 अरुच्या तस्याः द्वेषदर्शनम् 36 मेदेशाते कीरस्यात्मविचारणा 37 रनवत्या पिच्छोत्पाटने सुन्दरीकथा कथनम् 38 पुनः पिच्छचुण्टने शुककथितवसन्तथीकथानिरूपणे ऽनेकावान्तरकथानिरूपणम् 39 पुना रत्नवत्योत्पाटिते पिच्छे शुक कथित सुलोचना कथानके ऽनेकअवान्तरकथाप्रदर्शनम् // 7 //

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 306