Book Title: Bhavanbhushan Bhushanbhavan Kavya
Author(s): Bhuvanchandravijay
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 6
________________ ४८ रम्यास्यामयमाप पापरहितां नारीमिवैव क्षमाम् ||६|| शा० दध्युज्ज्वलाभेन यका तवाङ्गेऽदे - स्ति नो इष्टगृहे ग्रहे च । यद्भूतिमद्गर्ज्जघणेस्थित - किं सा शुनो नो रथयायिनश्के ||७|| इन्द्रवज्रा | अव्यक्तशब्दव्रजपूर्वकेतिः सन्नीतिमार्गप्रवणः पुराणः । सर्वप्रियप्रेतिविनाशहेतु-र्मेघो यथा मेघद एष भाति ॥८॥ इन्द्रवज्रा । लात्वे मां पृतनां विमुच्य परमां रामां च कामागमा गर्जद्गर्जहयोदयध्वजरथा सत्पद्गतुर्यव्रजाम् । प्रीतां भावभृतां सतीं दुरितराट्संपीडनात्खण्डितां प्रापावासविभुर्दयां वसुमतीराजीमतीतापदाम् ॥ ९ ॥ शार्दू० । इति श्रीभवनभूषणे भूषणभवने षष्ठाष्टकम् । पूरामा त्वयका विना च सहसा त्यक्तास्यहास्यानघ स्वाभां स्वापदवीक्षणाद् हिमयुतां श्रीहीरिकां मुञ्चता । उच्चैः स्थापितबाहुकोमलकरां साराङ्गराजीमतीं श्यामां चारुदतीं सतीं वरमहे हूहूपुरासुन्दरे ॥१॥ शा० । आचाररीतिं स्वकुलस्य चक्रे वैवाहप्रज्ञप्तिनिवेदकाय:१२ । श्रीसूत्रकृत्सद्वचसा मुदेड्य स्थानादरौघैवरदानविधानसत्कः ॥२॥ इन्द्र० । ज्ञाताप्रवृत्तेरथ चोग्रसेन अनुसन्धान-५० उपासकस्याशुदशार्हकस्य । पूर्वैरिदेहान्तकरः स्थिराङ्गः सानुत्तरः प्रश्नविपाकदर्शी ||३|| युग्मम् ॥ इन्द्र० ।* भवति भवत ईतेर्नाश आशून्नतेश्च बलपरभवसिंहे वह्निरात्रौं १४ स्वरूपः । भवनभवननाथ प्रोल्लसल्लोकगाथः १२. विसर्गो चित्रभङ्गाय न । १३. समवायः । ★ २ - ३ पद्योमां ११ अङ्ग - आगमोनां नामो वणी लेवायां छे.

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11