Book Title: Bhavanbhushan Bhushanbhavan Kavya
Author(s): Bhuvanchandravijay
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 9
________________ डिसेम्बर-२००९ कः२० कुर्यात्ससुखं पुरम् । (पतिः) ब्रह्मचारिशिरोमौलि-यतीड्यः श्रीपतिश्च सः ॥४॥ अनुष्टुप् अथ काचित् सुजनशि [क्षा । (?)] सत्केशमो(मौ)ली रतिरूपरम्या नामाभिरामा मितहर्षकामा । उच्चस्तनद्वन्द्ववतीह रामा पुण्यं विना नो भवता च लभ्या ॥५॥ इन्द्रवज्रा सम्पद्विपत्प्राप्त्यविमुक्तसङ्गा वादेऽविवादा२१ सरुषीतिरोषा ।। सुप्ते तु सुप्तोत्थित२२ उत्थितैव छायेव मोच्या न वशा स्वका ज्ञैः ॥६॥ लब्धोदया षट्सुर्खमावहन्ती नीलाम्बरा स्वस्य गणे प्रधानम् । मध्यागेरम्या रमणीयशब्दा नारी तटीव प्रथमा न हेया ॥७॥ इं० विस्मापितो या दयया तटिन्या सार्वैरपि प्राणपरैरलध्या२५ । प्रीत्या स नेमिविपशून्६ विमोच्य सूर्यादिमां२७ प्राप पुरं वरोयम् ॥८॥ अथ जिनोऽपि मनोभवभीतिभिद् वितरणं तरणाय च वार्षिकम् । सुविधिना२८ विधिनामनिवारक:२९ पशुविधावि विधाय शुभं३१ ययौ ॥१॥ २१. नास्ति वादो यस्यां साऽविवादा । वा वि: पक्षी, तद्वद्वादो जल्पनं यस्याः सा विवादा। न विवादा अविवादा, वीणावादा इत्यर्थः । २२.. उत्थिते सति । २३. षण्णां सुषमा षट्सुषमा, षड्वसुशोभा, तां. । २४. गिरिरम्या । २५. लवितुमशक्या। २६. विगताः पशवो येभ्यस्ते विपशवस्तान्विपशून् जनान् । किं दुःखमेतेषां तन्निषेधार्थस्त्वयं । वयश्च पक्षिणः पशवो मृगाद्यास्ततो द्वन्द्वेऽविरोधित्वाद्वा 'प्राण्यङ्गादीना'मित्यनेन वैकल्पिकबहुत्वं । वा वियुक्ताः पक्षियुक्ताः पशवो विपशवस्तान्विपशून् । युक्तशब्दलोपः । २७. सूरिविद्वानेव अः कृष्णः सूर्यः, स एवादौ यस्याः सा सूर्यादिमा तां, तथा पुरं द्वारकामित्यर्थः । २८. पुण्येन २९. विधातृनामविच्छेदकः । ३०. क्रमे । ३१. कल्याणं । ३२. सुता मृगादयस्तेषां रुतानि ★ई इति लक्ष्मी मङ्गलार्थं सम्बोध्य जिनं स्तुवन् रैवतकाचलं स्तौति ।

Loading...

Page Navigation
1 ... 7 8 9 10 11