________________
४८
रम्यास्यामयमाप पापरहितां नारीमिवैव क्षमाम् ||६|| शा०
दध्युज्ज्वलाभेन यका तवाङ्गेऽदे - स्ति नो इष्टगृहे ग्रहे च । यद्भूतिमद्गर्ज्जघणेस्थित - किं सा शुनो नो रथयायिनश्के ||७|| इन्द्रवज्रा |
अव्यक्तशब्दव्रजपूर्वकेतिः सन्नीतिमार्गप्रवणः पुराणः । सर्वप्रियप्रेतिविनाशहेतु-र्मेघो यथा मेघद एष भाति ॥८॥ इन्द्रवज्रा ।
लात्वे मां पृतनां विमुच्य परमां रामां च कामागमा गर्जद्गर्जहयोदयध्वजरथा सत्पद्गतुर्यव्रजाम् । प्रीतां भावभृतां सतीं दुरितराट्संपीडनात्खण्डितां प्रापावासविभुर्दयां वसुमतीराजीमतीतापदाम् ॥ ९ ॥ शार्दू० । इति श्रीभवनभूषणे भूषणभवने षष्ठाष्टकम् ।
पूरामा त्वयका विना च सहसा त्यक्तास्यहास्यानघ स्वाभां स्वापदवीक्षणाद् हिमयुतां श्रीहीरिकां मुञ्चता । उच्चैः स्थापितबाहुकोमलकरां साराङ्गराजीमतीं श्यामां चारुदतीं सतीं वरमहे हूहूपुरासुन्दरे ॥१॥ शा० ।
आचाररीतिं स्वकुलस्य चक्रे
वैवाहप्रज्ञप्तिनिवेदकाय:१२ ।
श्रीसूत्रकृत्सद्वचसा मुदेड्य
स्थानादरौघैवरदानविधानसत्कः ॥२॥ इन्द्र० ।
ज्ञाताप्रवृत्तेरथ चोग्रसेन
अनुसन्धान-५०
उपासकस्याशुदशार्हकस्य ।
पूर्वैरिदेहान्तकरः स्थिराङ्गः
सानुत्तरः प्रश्नविपाकदर्शी ||३|| युग्मम् ॥ इन्द्र० ।*
भवति भवत ईतेर्नाश आशून्नतेश्च
बलपरभवसिंहे वह्निरात्रौं १४ स्वरूपः ।
भवनभवननाथ प्रोल्लसल्लोकगाथः
१२. विसर्गो चित्रभङ्गाय न । १३. समवायः ।
★ २ - ३ पद्योमां ११ अङ्ग - आगमोनां नामो वणी लेवायां छे.