________________
४९
डिसेम्बर-२००९
विशद-दशवामिर्मा भवावो नवाम:(?) ||४|| अखिलभुवननामन् वर्णनीयौ-धामन् (?)
त्रिदशपतिनतांहे मुक्तिजाने सुबह । मतिधृतिगुणपूर्णस्फारतौसद्वयाणः जगति महति लोकैः श्लोकगाथाभिरीक्ष्यः ॥५॥ सयमममनतौ ते त्वन्तरङ्गी श्वदेव
दलितदुरिततापो वायुवाङ्गोऽङ्गचित्तम् । निजधृतिजितवायू* तोयमारात्यहंजित् भवजलतरनावां श्रेयसामावकायम् ॥६॥
मालिनीछन्दांसि । त्रिभिर्विशेषकम् । श्री रूपा ३ अ-वो१५ इउऋतृ(लु)उँदितिर्ने नतिः प्राणिनाथ मां सत्संयोगयोगां जगदसुमदनोऽमन्मनाः श्रीजनाप्तः । हे ए ऐं ऊ च ऊ रेहि तितउसदृशं संप्रबोध्याशु वध्वा गन्त्री गन्त्रीव भूत्वा स्यवसनमदने नानये चेदनायम् + ॥७॥ श्रग्धरा सेवकः शेखरः सादरं सागरः शङ्करः पावनं भूघनो भूतलम् । आदिवर्णैविनेमानि वस्तूनि मे त्वां विना दौर्जलो भस्मनि प्राणिनि ॥८॥
स्रग्विणी गोपतेर्दोर्जनं१७ श्चायसो हाडिकं सन्ति सन् सहृदः साम्प्रतं मत्प्रिय ! ।
मां विना ते समानीह तानि प्रभो ! तत्प्रभोस्तैः प्रशस्यास्य हास्यानघः ॥९॥ १४. आं त्राति आत्रः, आत्रश्चासावों च आत्रौं, आत्रौंस्वरूपः - लक्ष्मीपप्रणवसहज इत्यर्थः । १५. उ खेदे । १६. इ उ ऋ तृ (ल) इति ह्रस्वाक्षरप्रमाणा उदितिरूर्ध्वगतिर्यस्य स इउऋतृ(ल) उदितिर्वा इउऋतृ(ल) वर्णैः उदितिरूर्ध्वगतिर्यस्य स मध्यमपदलोपी समासः । ★ चित्तविशेषणं । + नय एव नायो नयमार्गः स्वार्थे, ततो नास्ति नायो यस्य सोऽनायोऽनयी इत्यर्थः, तं तथा, वा नास्ति आयो लाभो यस्य [सोऽनाय] स्तं तथा । १७. कीदृशं वनं दौर्जनं दुर्जनानामिदं दौर्जनं वा दुर्जनाः सन्ति अत्र दौर्जनं । अस्त्यर्थेऽण् । कीदृशं दरं भयं गतॊ वा 'गर्ने दरस्त्रिषु भयो दरोऽस्त्रिया'मिति यतीन्द्रः । दुर्जनानामिदं दौञ्जनं दरं, चकारादस्याप्येतदेव विशेषणं ज्ञेयम् ।