Book Title: Bhavanbhushan Bhushanbhavan Kavya Author(s): Bhuvanchandravijay Publisher: ZZ_Anusandhan View full book textPage 4
________________ ४६ अनुसन्धान-५० राजच्छलो ५ महेशो मलयजमहितो रम्यभूमध्यवासो जैनो नानाप्रबन्धः शयसितकमल:६ कामिनीगीतगीतः । रम्योद्वाहे सुवाहे ध्वजगजनिवहे पद्गरथ्याधिपत्ये सच्छ्रीसर्वेक्ष्यमौलिविमलचमरयुक् छत्रितोऽयं विभाति ॥३॥ स्रग्धरा० नेमेः पर्यस्तिकायाः किमुत वरहरेः पाणिसंस्थः सुकम्बू रूप्योघो मौक्तिकाप्तः किमुत सुजलधे: फेनपिण्डोऽप्यखण्डः । किंवा कर्पूरपूरातिसुरभिमलयप्रोद्भवप्राप्तशामा वामोरुस्थूलमूलोद्धतकुचकलसो वा सतां सूपदेशः ॥४॥ स्रग्धरा० ऐन्द्रो हस्तीह वोच्चैः किमुत हिमनगोनग्रलब्धारकीर्तेः पुञ्जो१९ दातुगिरीशप्रकटवृषभको मूर्तिमज्जैनधर्मः । स्थाणुः स्थाणोविभूतिप्रचुरभगिरिजोरोज इन्द्रस्सुहांसो (?) हासो वा अ॒धरास्यः किमुत विमलभावाससां राशिवासः ॥५॥ स्रग्धरा० ऊहे तं (?) पक्षिराजः किमुत शशिहयो-य इन्द्रस्य सम्यङ् मन्ये गाने मुनी द्वौ किल निजशिरसी घर्षयन्ताविति द्वौ । नायं नायं न चायं ह्ययमय मयकं नायमेषो यमेष नायं नायं न चासावयमयमयकं श्रीवरावास एव ॥६।। श्रग्धराछन्दांसि । त्रिभिर्विशेषकम् । सा-र्थं नै(नौ?)म्यहं नेमिं सार्थं नत्वा सदा नमिम् । श्रीशादारं(?) नरैभावं श्रीमत्सदर्थभानवम् ॥७॥ श्लोकः । छत्रबन्धचित्रम् । नेतारं वा तारं गाने नेमि भा आदानं मेने । श्रीआवासं शोभासारं श्रीदातारं देवैः सारम् ॥८॥ विद्युन्माला । द्वितीयछत्रबन्धचित्रम् । ५. पाञ्चजन्यः, मङ्गलार्थं ध्वनिः । ६. शये हस्ते सिता उज्ज्वला कमला लक्ष्मीर्यस्य स शय०; शये शयने सितानि कमलानि यत्र स शय० । ७. क्षीरसमुद्रस्य । ८. कु चकलसे तिकरणात्पुनरु-रोने तिकरणे न दोषः । वा पुनः करणं देवमनुष्यवशाविशेषख्यापनार्थमिति । ९. सुकथनं १०. गति । ११. तथात्रौघवृन्दपुञ्जराशि इत्येतयोरेकार्थत्वात् पूर्वपदभिन्नत्वात् अत्रादोषता ।Page Navigation
1 2 3 4 5 6 7 8 9 10 11