Book Title: Bharateshwar Bahubali Vrutti Part_2
Author(s): Shubhshil Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 15
________________ नमः प्रणतसुरनाथाय तीर्थनाथाय श्रीमते शङ्केश्वरपार्श्वनाथाय । अथाऽऽरभ्यत उपक्रमोऽयं श्रीभरतेश्वरवृत्तेः । ॐ ऐं नमः। अयि श्रद्धाभरभावितमनसः महामनसः! विदितमेवैतद् विश्वेषां पारमेश्वरप्रवचनपानपीनात्मनां विदुषां, यदुत प्रवर्तन्ते |चत्वारोऽनुयोगाः सार्वे समये, तत्र च द्रव्य-गणित-चरणकरण-कथानुयोगेष्वेषु चतुर्पु कथानुयोगस्याऽपि स्थानं महत्तमम् , सन्दब्धाश्वानेके प्रबन्धाः स्वधिया सुरगुरुसंस्पर्द्धिभिः भव्योपकृतिबद्धकः पूज्यप्रवेकैरस्मिन्ननुयोगे बालधियाममन्दानन्दाप्त्यै । ___ एतेन सार्वसमयाऽज्ञैरैतिह्मवृत्तान्वेषणबद्धानहैः प्रलपिताः 'कथानुयोगघटिताः प्रबन्धा दुर्घटा असम्भवदेतिह्यवृत्ताः कल्पिताश्चेति दोषाः प्रत्युक्ताः, यतो नास्त्यनाद्यनन्तेऽस्मिन् पारावारे संसारे किञ्चिदपि दुर्घटम् , अपि च परोपकृत्येकनिबद्धमनसां तेषां महात्मनां वचस्सु। को नाम धीदरिद्रः कल्पनोपजीवित्वं स्वीकुर्यात् ?, नास्ति प्रयोजनं किमपि सार्वसमयवेदिनां तेषां यद् विहाय भवमीलुकतां प्रवर्तेरन् ते स्वकीयकल्पनासृष्टी, अपि च स्वोत्प्रेक्षाहतश्रद्धाभरा अमी नव्ययुगीनाः तत्तत्कालीनैतिह्यसामग्री प्रति निरपेक्षाः सन्तः "अन्धस्पृष्टगजन्यायेन” स्वाभीष्टमेव पुष्णाना मोमुह्यन्ते मिथः, न श्रद्दधते च मुनिगणनाथघटितप्रबन्धेष्वैतिद्वत्वं, श्रद्दधते च शिरोधूननेन पाश्चात्यविद्वत्कपितेषु प्रामाण्यमित्यलं दुष्षमाकालकवलितविवेकनेत्राणां तेषाङ्कथयाऽनया । मरते. Jain Education a l For Private & Personel Use Only Mainelibrary.org

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 398