Book Title: Bharateshwar Bahubali Vrutti Part_2
Author(s): Shubhshil Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
Jain Education
विहाय कृतिमिमां प्रथिताः के के प्रबन्धा एभिर्महात्मभिरिति ज्ञातुं नास्ति सम्पूर्णा सामग्री, तद्वैकल्यमेव दुनोत्यस्मच्चेतांसि, तथापि यथाज्ञातं प्रतन्यते किश्चित्
( १ ) विक्रमनृपोदन्तग्रथनपरं 'विक्रमचरित्रम्,' रचनाकालश्च बिन्दुनिधिवेदेन्दुमितो वत्सरः ।
( २ ) ‘प्रभावककथा', कृतावस्यां प्रथितश्चैभिः सार्वशासनप्रभावनाकृतामैतिह्यवृत्तम्, प्रथनकालश्च वॉर्द्धिगगनं भूतैक्षोणिमितः संवत्सरः । ( ३ ) ' स्वोपज्ञटीकोपेतः श्रीशत्रुञ्जयकल्पः', रचनवेला च नागर्धरेषुचेन्द्रप्रमितो वत्सरः ।
(४) 'शालिवाहननृपचरित, कृतः प्रबन्धोऽयं गगनाधिपञ्चभूमिते वत्सरे । प्रन्थाश्चैतेऽधुना क्व सन्ति, मुद्रिता न वेति विशेषवृत्तं न जानीमो वयम् ।
(५) 'पुण्यधननृपकथा', प्रान्ते चास्याः संसूचितं तैः स्वनाम - यथा "शुभ भेव्यशीतलतादिमवर्णजनाम भवति यस्य वर्तः, पनवेमेनुकाल इयं, पुण्यधननृपकथा कृता तेन” । श्रूयन्ते चान्येऽपि ग्रन्था एतेषां पूज्यचरणानां पैंश्चास्तिप्रबोधसन्बन्धः, दानादिकथा ११५० श्लोक मितो प्रन्थोऽयं, पुण्यसारकथा प्रन्थोऽयं १३११ पद्यप्रमितः, शीलवतीकथा ९८८ पद्यमितोऽयं प्रबन्धः, स्नात्रपचाशिकाकथा, भक्तामर - महात्म्य: १७०० पद्यमितोऽयं प्रबन्धः, अनुमीयते तावदेतेन वृत्तिकृतां कथासाहित्यसर्जने परिश्रमोऽतीव, अपि च व्याकरणविषयस्पृशौ 'उणादिनाममाला - पञ्चवर्गसङ्ग्रह श्रेति द्वौ प्रबन्धौ श्रूयते, भविष्यन्त्यन्येऽपि विविधविषयस्पृशः प्रबन्धा अमीषाम् ।
श्रीमतां जनुः क्व कदेति वृत्तभिक्षुकेभ्यो नास्ति तदुत्तरदानसामर्थ्यम्, वृत्तिकृतां चैषां गच्छश्चान्द्रः, सतीर्थ्याश्वामीषां श्रीरत्नशेखरसूरिवराद्याः, तथाचाहुस्त एव
+ " जैन साहित्यनो संक्षिप्त इतिहास" इत्यत उद्धृतम्, * 'जनग्रन्थावली' इत्यतः समुद्धृतम् ।
For Private & Personal Use Only
jainelibrary.org

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 ... 398