Book Title: Bhagwati sutram Part 03 Author(s): Abhaydevsuri, Publisher: Agamoday Samiti View full book textPage 5
________________ SUSASSASSSSSSS 'ति उद्देशमात्रेण 'इमाइंछ अणइकमणिजाईति इमानि षडू अनतिक्रमणीयानि-व्यभिचारयितुमशक्यानि 'वागरणाई' ति पृष्टेन सता यानि व्याक्रियन्ते-अभिधीयन्ते तानि व्याकरणानि पुरुषार्थोपयोगित्वाच्चैतानि षडुक्तानि, अन्यथा नष्टमुष्टिचिन्तालूकाप्रभृतीन्यन्यान्यपि बहूनि निमित्तगोचरीभवन्तीति ॥ 'अजिणे जिणप्पलावि' त्ति अजिन:-अवीतरागः सन् जिनमात्मानं प्रकर्षेण लपतीत्येवंशीलो जिनप्रलापी, एवमम्यान्यपि पदानि वाच्यानि, नवरम् अर्हन्-पूनाहः। | केवली-परिपूर्णज्ञानादिः, किमुक्तं भवति ?-'अजिणे' इत्यादि। | तए णं सावत्थीए नगरीए सिंघाडगजाव पहेसु बहुजणो अन्नमन्नस्स एवमाइक्खइ जाव एवं परूवेति एवं खलु देवाणुप्पिया! गोसाले मंखलिपुत्ते जिणे जिणप्पलावी जाव पकासेमाणे विहरति, से कहमेयं मन्ने एवं ?, तेणं कालेणं २ सामी समोसढे जाव परिसा पडिगया, तेणं कालेणं २ समणस्स भगवओ महावी रस्स जेहे अंतेवासी इंदभूतीणामं अणगारे. गोयमगोत्तेणं जाव छटुंछ?णं एवं जहा बितियसए नियंठुद्देसए | ले जाव अडमाणे बहुजणसई निसामेति, बहुजणो अन्नमन्नस्स एवमाइक्खइ ४-एवं खलु देवाणुप्पिया ! गो साले मंखलिपुत्ते जिणे जिणप्पलावी जाव पगासेमाणे विहरति, से कहमेयं मन्ने एवं ?, तए णं भगवं गोयमे बहुजणस्स अंतियं एयमढे सोचा निसम्म जाव जायसढे जाव भत्तपाणं पडिदंसेति जाव पजुवासमाणे एवं व०-एवं खलु अहं भंते ! तं चेव जाव जिणसई पगासेमाणे विहरति से कहमेयं भंते ! एवं ?, तं इच्छामि गंभंते ! गोसालस्स मंखलिपुत्तस्स उहाणपरियाणियं परिकहियं, गोयमादी समणे भगवं महावीरे Jain Education International For Personal & Private Use Only www.jainelibrary.orgPage Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 654