Book Title: Bhagwati sutram Part 03
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 7
________________ रसमे दिवसे वीतिकंते जाव बारसाहे दिवसे अयमेयारूवं गुण्णं गुणनिष्पन्नं नामघेज्जं क० - जम्हा णं अम्हं इमे दारए गोबहुलस्स माहणस्स गोसालाए जाए तं होउ णं अम्हं इमस्स दारगस्स नामघेज्जं गोसाले गोसा| लेत्ति, तए णं तस्स दारगस्स अम्मापियरो नामधेज्जं करेंति गोसालेति, तए णं से गोसाले दारए उम्मुकबालभावे विष्णाय परिणयमेत्ते जोवणगमणुप्पत्ते सयमेव पाडिएकं चित्तफलगं करेति सयमेव चित्तफलगहत्थगए मंखत्तणेणं अप्पाणं भावेमाणे विहरति ( सूत्रं ५४० ) ॥ 'एवं जहा बितियसए नियंडुद्देसए' त्ति द्वितीयशतस्य पञ्चमोदेशके 'उट्ठाणपरियाणियं ति परियानं - विविधव्यति| करपरिगमनं तदेव पारियानिकं - चरितम् उत्थानात् - जन्मन आरभ्य पारियानिकं उत्थानपारियानिकं तत्परिकथितं भगवद्भिरिति गम्यते । 'मंखे'त्ति मङ्खः - चित्रफलकव्यग्रकरो भिक्षाकविशेषः 'सुकुमाल' इह यावत्करणादेवं दृश्यं - 'सुकुमा | लपाणिपाए लक्खणवंजणगुणोववेए' इत्यादि । 'रिद्धत्थिमिय' इह यावत्करणादेवं दृश्यम् — 'ऋद्धत्थिमियसमिद्धे |पमुइयजण जाणवए' इत्यादि व्याख्या तु पूर्ववत्, 'चित्तफलगहत्थगए' त्ति चित्रफलकं हस्ते गतं यस्य स तथा, 'पाडि - एक्कं ति एकमात्मानं प्रति प्रत्येकं पितुः फलकाद्भिन्नमित्यर्थः । तेणं कालेणं २ अहं गोयमा ! तीसं वासाई आगारवासमझे वसित्ता अम्मा पिईहिं देवत्तगएहिं एवं जहा भावणाए जाव एगं देवद्समादाय मुंडे भवित्ता आगाराओ अणगारियं पचइत्तए, तए णं अहं गोयमा ! पढमं वासावासं अद्धमासंअद्धमा सेणं खममाणे अट्ठियगामं निस्साए पढमं अंतरावासं वासावासं उवागए, Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 654