________________
व्याख्या
प्रज्ञप्तिः अभयदेवीया वृत्तिः २
॥६८०॥
लगं वा दावारगं वा दाकुंभगं वा दाकलसं वा सीयलगं उल्लगं हत्थेहिं परामुसह न य पाणियं पियह सेत्तं थालपाणए, से किं तं तयापाणए १, २ जण्णं अंब वा अंबाडगं वा जहा पओगपदे जाव बोरं वा तिंदुरुयं वा [ तरुयं ] वा तरुणगं वा आमगं वा आसगंसि आवीलेति वा पवीलेति वा न य पाणियं पियइ सेत्तं तथापाणए, से किं तं सिंबलिपाणए १, २ जण्णं कलसंगलियं वा मुग्गसिंगलियं वा माससंगलियं वा सिंबलिसंगलियं वा तरुणियं आमियं आसगंसि आवीलेति वा पवीलेति वा ण य पाणियं पियति सेत्तं सिंबलिपाणए, से किं तं सुद्धपाणए ?, सु० जपणं छम्मासे सुद्धखाइमं खाइति दो मासे पुढविसंथारोवगए य दो | मासे कट्टसंथारोवगए दो मासे दग्भसंधारोवगए, तस्स णं बहुपडिपुन्नाणं छण्हं मासाणं अंतिमराइए इमे दो देवा महड्डिया जाव महेसक्खा अंतियं पाउन्भवंति, तं० पुन्नभद्देय माणिभद्दे य, तए णं ते देवा सीयलएहिं उल्लएहिं हत्थेहिं गायाइं परामुसंति जे णं ते देवे साइज्जति से णं आसीविसत्ताए कम्मं पकरेति जे णं ते देवे | नो साइज्जति तस्स णं संसि सरीरगंसि अगणिकाए संभवति, से णं सएणं तेएणं सरीरगं झामेति स० २ | तओ पच्छा सिज्झति जाव अंतं करेति, सेत्तं सुद्धपाणए । तत्थ णं सावत्थीए नयरीए अयंपुले णामं आजीविओवासए परिवसइ अड्डे जाव अपरिभूए जहा हालाहला जाव आजीवियसमएणं अप्पाणं भावेमाणे विहरति, तए णं तस्स अयंपुलस्स आजीविओवासगस्स अन्नया कदापि पुत्ररत्तावरत्तकालसमयंसि कुटुंबजागरियं जाग|रमाणस्स अयमेयारूवे अन्भत्थिए जाव समुप्पज्जित्था - किंसंठिया हल्ला पण्णत्ता?, तए णं तस्स अयंपुलस्स आजी
Jain Education International
For Personal & Private Use Only
१५ गोशाकश गोशालतेजोलेश्याशक्तिः चरमाष्टकमय
पुलागमश्च
सू ५५४
॥ ६८०॥
www.jainelibrary.org