Book Title: Bhagwati sutram Part 03
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 3
________________ अथ पञ्चदशं गोशालकाख्यं शतकम् ॥ व्याख्यातं चतुर्दशशतम्, अथ पञ्चदशमारभ्यते, तस्य चायं पूर्वेण सहाभिसम्बन्धा - अनन्तरशते केवळी रलप्रभादिकं वस्तु जानातीत्युक्तं तत्परिज्ञानं चात्मसम्बन्धि यथा भगवता श्रीमन्महावीरेण गौतमायाविर्भावितं गोशालकस्य स्वशिष्याभासस्य नरकादिगतिमधिकृत्य तथाऽनेनोच्यते इत्येवंसम्बन्धस्यास्येदमादिसूत्रम् - नमो सुदेवयाए भगवईए । तेणं कालेणं २ सावत्थी नामं नगरी होत्था वन्नओ, तीसे णं सावत्थीए नगरीए बहिया उत्तरपुरच्छिमे दिसीभाए तत्थ णं कोइए नामं चेइए होत्था वन्नओ, तत्थ णं सावत्थीए नगरीए हालाहला नामं कुंभकारी आजीविओवासिया परिवसति अड्डा जाव अपरिभूया आजीवियसमयंसि लद्धट्ठा गहियट्ठा पुच्छियट्ठा विणिच्छियट्ठा अट्ठिमिंजपे माणुरागरत्ता अयमाउसो ! आजीवियसमये अट्ठे अयं परमट्ठे सेसे अणट्ठेत्ति आजीवियसमएणं अप्पाणं भावेमाणी विहरइ । तेणं कालेणं २ गोसाले मंखलिपुत्ते चउवीसवासपरियाए हालाहलाए कुंभकारीए कुंभकारावर्णसि आजीवियसंघसंपरिवुडे आजीवियसमएणं अप्पाणं भावेमाणे विहरइ, तए णं तस्स गोसा० मंखलिपु० अन्नदा कदायि इमे छ दिसाचरा अंतियं पाउन्भवित्था, तंजहा-साणे कलंदे कणियारे अच्छिदे अग्गिवेसायणे अज्जुन्ने गोमायुपुत्ते, तए णं ते छ दिसाचरा अट्ठविहं पुत्रगयं मग्गदसमं सतेहिं २ मतिदंसणेहिं निज्जुहंति स० २ गोसालं मंखलिपुत्तं उवट्ठा Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 654