Book Title: Avashyaksutram Part_3 Author(s): Malaygiri, Bhadrabahuswami, Publisher: Devchand Lalbhai Pustakoddhar Fund View full book textPage 9
________________ SCREECRECORRECORRECECE0CROCOCA alx १ राजप्रश्नीयवृत्तिः x २ जीवाभिगमवृत्तिः ४ ३ प्रज्ञापनावृत्तिः x ४ सूर्यप्रज्ञप्तिवृत्तिः * ५ चन्द्रप्रज्ञप्तिवृत्तिः x ६ श्रीनन्दीसूत्रवृत्तिः x ७ श्रीआवश्यकवृत्तिः ८ श्रीव्यवहारसूत्रवृत्तिः Mix ९ षडशीतिवृत्तिः * १० श्रीमलयगिरिव्याकरणं * ११ बृहत्कल्पसूत्रवृत्तिः x १२ कर्मप्रकृतिवृत्तिः Six १३ पञ्चसङ्ग्रहवृत्तिः १४ धर्मसङ्घहणिवृत्तिः | तदेवं परोलक्षाणां श्लोकग्रन्थानां विधातारः पूज्यपादा इति निश्चितं, तथा श्रीमतां पारगदितागमकर्मग्रन्थव्याकरणादिविविधवाङ्मयपारीणतामपि दृष्ट्वा मनीषिमतां मस्तकधूननमेव भवति । मुद्रणेऽस्या वृत्तेः यद्यपि नियुक्तिमूलभाप्यभाष्यगाथादीनामकारादिक्रमो विधेयः, परं श्रीनन्द्याद्यागमसप्तकानुक्रमे कृतत्वात्तस्य प्रायः समानोऽत्रैष इति नाहतास्तत्र, अत एव च कचिदधिकन्यूनानां गाथानामङ्कव्यत्ययो नाकार्यत्र, शोधनदोषेणापि गाथाङ्कव्यत्ययादि जातमत्र | तदपि मनीषिभिर्मर्षणीयमेव, मुद्रणं चास्याः श्रेष्ठिदेवचन्द्र लालभाई पुस्तकोद्धारार्थकद्रव्यव्ययेन तत्संस्थाकार्यवाहकद्वारा विहितमिति स्वल्पमूल्यमहाघपत्रसुन्दर मुद्रणालयमुद्रणादि स्यादेव। निवेदकाः-आनन्दसागरा: घेटी (पादलिप्तपुर ) १९९२ माघशुक्ला २ * अपूर्णतासूचकं ४ मुद्रिततासूचकं के मुद्यमानतासूचकं OCESSO CASA CASATORIE Jain Education a l For Private & Personal Use Only ainelibrary.orgPage Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 340