________________
श्रीआव० मलयगि०
आमुख।
विवृन्दमनोज्ञकाव्यततिमियः स्तूयते सर्यदा, भूपालप्रतिबोधको गुरुमतिः सिद्धान्तपारङ्गमी । व्याण्यादानविचक्षणः शुभगुणविण्यातकीतिः सुधीः, आनन्दाब्धिमुनीश्वरं गणपति वन्दे महाज्ञानिनम् ॥
___ ॐ अरहा-पास-अरिट्टनेमि । सूरिश्रीमलयगिरि-विरचितविवरणयुक्त श्रीआवश्यकसूत्र
आमुख । आगमोदयसमितिए आश्रीआवश्यकसूत्र, वे भागमा प्रसिद्ध कर्यु हतुं । भाग १ आगमोदयसमिति ग्रन्थोद्धारे अङ्क ५६, पानां |१-३००, सूत्रगाथा ५४२, श्रमण भगवान महावीर तथा श्रीमद् गणधरप्रभुओ सुधीना विषयवाळो. फॉर्म ५० मूल्य रू. ४-०-०।
भाग २ अङ्क ६०, पानां ३०१-४५०, सूत्र ५४३-८२९, आश्रवादि सुधीना विषयवाळो. फॉर्म २५ मूल्य रू. २-८-०। | श्रीमती आगमोदयसमिति पासे स्थायि भंडोल न होवाथी, छपायेला ग्रन्थोनो लगभग रु. ४०००० (चालीश हजार रूपिया)नो है जथ्थो वेचाण विनानो रह्यो होवाथी, अने व्यापारादिनी अतिशय मन्दताना प्रभावे मददना अभावथी, अपूर्ण भाग समिति हमणां पूर्ण करी
शके तेम न लागवाथी आ बीजो भाग शेठ देवचन्द लालभाई जैनपुस्तकोद्धार फंडना अङ्क ८५ तरीके पानां ४५१-६०२, सूत्र ८३० थी १०९९ सम्पूर्ण, द्रव्यपर्यायलक्षणविचारथी; तेमज श्रीमद् ऋषभनाथस्वामीथी लेई फक्त भगवान् कुन्थुनाथस्वामीना नामो पाडवाना कारणोवाळा विषय सुधीनो सम्पूर्ण ग्रन्थ प्रसिद्ध कर्यो छे. फॉर्म २८ मूल्य रू. २-८-०।
S
inelibrary.org
For Private
Personal Use Only
in Education