Book Title: Avashyaksutram Part_3
Author(s): Malaygiri, Bhadrabahuswami,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
श्रीआवश्यकमल
य० वृत्तौ उपोद्घाते
॥४५१॥
Jain Education
माणुस्स खित जाई कुल स्वारोग्गमाअं बुद्धी । सवणुग्गह सद्धा संजमो अ लोगम्मि दुलहाई ॥ ८३१ ॥
मानुष्यं - मनुजत्वं क्षेत्रम् - आर्यक्षेत्रं जातिः - मातृसमुत्था पितृसमुत्थं कुलं रूपम् - अनूनांगता आरोग्यं - रोगाभावः आयुष्कं जीवितं बुद्धिः परलोकप्रवणा श्रवणं धर्म्मसम्बद्धं अवग्रहो - धर्म्मश्रवणावधारणं अथवा श्रवणावग्रहः - साधूनामवग्रहः श्रद्धा-रुचिः संयमः - सम्यगनुष्ठानलक्षणः, एतानि स्थानानि लोके दुर्लभानि, एतदवाप्तौ च विशिष्टसामायिकलाभः अथ चैतानि दुर्लभानि ।
इंदिअली निवत्तणा य पजत्ति निरुवह खेमं । धायाऽऽरोग्गं सद्धा गाहग उवओग अहो य ॥ अन्यदीया ॥ (१९प्र.) इन्द्रियलब्धिः निर्वर्त्तना इन्द्रियाणानेव पर्याप्तिः- स्वविषयग्रहणसामर्थ्यलक्षणा, 'निरुवहय'त्ति निरुपहतेन्द्रियता क्षेमं विषयस्य भ्रातं - सुभिक्षं आरोग्यं नीरोगता श्रद्धा-भक्तिः ग्राहकः - कथयिता उपयोगः - तदभिमुखता 'अट्ठो य' इति अर्थः- अर्थित्वं धर्म्मविषये इति भिन्नकर्तृकेयं किल गाथेत्यपौनरुक्त्यं ॥ तत्र मानुषत्वं यथा दुर्लभं तथा दशभिर्दृष्टान्तैः प्रतिपिपादयिषुराह
चुल्लग १ पास २ धने ३ जूए ४ रयणे ५ अ सुमिण ६ चक्के ७ अ । चम्म ८ जुगे ९ परमाणू १० दस दिनंता मणुअलंभे ॥। ८३२ ॥
मानुपत्वं सकृत् लब्ध्वा जीवः पुनस्तदेव दुःखेन लभते, अत्र दृष्टान्तः चोलको - ब्रह्मदत्तचक्रवर्त्तिमित्रब्राह्मणभोजनं, तथाहि - बंभदत्तस्स एगो कप्पडितो ओलग्गई, वहसु आवईसु अवस्थासु य सवत्थ सहायो आसि, बंभदत्तेण य पत्तं
For Private & Personal Use Only
केषुद्वारं कथंद्वारे
मनुज
त्वादि
॥४५१॥
inelibrary.org

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 ... 340