Book Title: Avashyak Sutra Niryukterev Churni Part 01 Author(s): Manvijay Publisher: Devchandra Lalbhai Jain Pustakoddhar Fund View full book textPage 9
________________ श्रेष्ठि-देवचन्द्रलालभाई-जैनपुस्तकोद्धारे-ग्रन्थाङ्कः 108 अर्ह श्रीहरिभद्रसूरिकृतवृत्त्यनुसारेण भट्टारकश्रीज्ञानसागरसूरिविरचिता श्रुतकेवलिश्रीभद्रबाहुखामिसूत्रनियुक्तियुतश्रीमदावश्यकसूत्रावचूर्णिः * **॥अहं॥ प्रेक्षावतां प्रवृत्त्यर्थ आदौ प्रयोजनादिकमुपन्यसनीयं, अन्यथा न युक्तोऽयमावश्यकप्रारम्भप्रयासो निःप्रयोजनत्वात् कण्टकशाखामर्दनवत् , निरभिधेयत्वात् काकदन्तपरीक्षावत् , असम्बद्धत्वात् दशदाडिमानि इत्यादिवाक्यवत्, स्वेच्छारचितशास्त्रवद्वेत्याशङ्कातःप्रेक्षावन्तोन प्रवर्तेरन् / तथा मङ्गलमप्यादौ वक्तव्यं, अन्यथा कर्तुःश्रोतृणां चाऽविघ्नेनेष्टफलसिद्ध्ययोगात्, उक्तं च-"प्रेक्षावतां प्रवृत्त्यर्थ फलादित्रितयं स्फुटम् / मङ्गलं चैव शास्त्रादौ वाच्यमिष्टार्थसिद्धये // 1 // " तत्र प्रयोजनं द्विधापरं अपरं च, पुनरेकै द्विधा-कर्तृगतं श्रोतृगतं च, तत्र द्रव्यास्तिकनयमतपर्यालोचनायामागमस्य नित्यत्वात्कर्तुरभाव एव, तथा माव००१Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 460