Book Title: Avashyak Sutra Niryukterev Churni Part 01
Author(s): Manvijay
Publisher: Devchandra Lalbhai Jain Pustakoddhar Fund

View full book text
Previous | Next

Page 13
________________ आवश्यकसूत्रावचूर्णिः उपोद्घाते द्रव्यमङ्गले नयविचार भावार्थ च स्वस्थाने वक्ष्यामः / तत्र नैगमनयः सामान्य विशेषांश्चाभ्युपगच्छति, विशेषाश्च पृथगभिन्नस्वरूपा इति तन्मतेन एकोऽनुपयुक्त एकं द्रव्यमङ्गलं, अनेकेऽनुपयुक्ता अनेकानि द्रव्यमङ्गलानि 1 / सङ्ग्रहनयस्तु सामान्यमेवैकं नित्यं निरवयवमक्रियमभ्युपैति नान्यत् , तस्य मतेन सर्वस्मिन्नपि जगत्येकमेव मङ्गलं, सर्वेषां द्रव्यमङ्गलत्वसामान्यादव्यतिरिक्तत्वात् , सामान्यस्य च त्रिभुवनेऽप्येकत्वात् 2 / व्यवहारस्तु विशेषवादी, तथा च सङ्ग्रहनयं प्रत्याह-विशेषा एव तात्विकास्तेषामेव दोहवाहादिक्रियासूपयुज्यमानत्वात् , न सामान्यं तद्विपर्ययात् , न च तत्सदिति प्रत्येतुं शक्नुमः अनुपलम्भात्, न हि गवादीनिव विशेषान् शृङ्गग्राहिकया तेभ्यो व्यतिरिक्तं गोत्वादिसामान्यं पश्यामो, न चाऽपश्यन्त आत्मानं विप्रलभेमहि, ततः कथं तदभ्युपगच्छामः?, अस्य मतेन एकोऽनुपयुक्त एकं द्रव्यमङ्गलं, भूयांसोऽनुपयुक्ता भूयांसि द्रव्यमङ्गलानि / ननु नैगमोऽपि विशेषानिच्छति व्यवहारोऽपि, ततः कोऽनयोः प्रति विशेषः ?, नैगमः सामान्यमिच्छति विशेषांश्च, व्यवहारस्तु विशेषानेवेति / सिद्धसेनीयाः पुनः षडेव नयानभ्युपगतवन्तः, नैगमस्य संग्रहव्यवहारयोरन्तर्भावविवक्षणात् , तथाहि-यदा नैगमः सामान्यप्रतिपत्तिपरस्तदा स सङ्ग्रहेऽन्तभवति सामान्याभ्युपगमपरत्वात् , विशेषाभ्युपगमनिष्ठस्तु व्यवहारे 3 / ऋजुसूत्रस्त्वभिधत्ते-यदतीतं यच्चानागतं यच्च सदपि परकीय तदवस्तु, अतीतस्य विनष्टत्वादनागतस्यऽलब्धात्मलाभत्वात् परकीयस्य चार्थक्रियाकारित्वाभावात् , देवदत्तधनं हि यज्ञदत्तस्य परमार्थतोऽसत् , तत्कार्याकरणादिति, प्रतिप्राणि प्रसिद्धमेतत् किन्तु यत् सत् स्वकीयं तदेवैकं वस्तु, ततोऽस्य मतेनैकमेव द्रव्यमङ्गलं न भूयांसीति ।।येतु शब्दसमभिरूडैवम्भूतानयास्ते अत्यन्तविशुद्धत्वादागमतो द्रव्यमङ्गलमित्येवं नानुमन्यन्ते, तथा च ते आहुः-आगमतो हि द्रव्यमङ्गलमिदमुच्यते मङ्गलशब्दार्थज्ञाता तत्राऽनुपयुक्त इति, तदेतत्परस्परव्याहतं, यदि मङ्गलशब्दार्थज्ञाता // 5 //

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 460