Book Title: Avashyak Sutra Niryukterev Churni Part 01
Author(s): Manvijay
Publisher: Devchandra Lalbhai Jain Pustakoddhar Fund

View full book text
Previous | Next

Page 18
________________ नन्दः आवश्यकसूत्रावचूर्णिः // 10 // नामनन्दिः 1 तथा सद्भावमाश्रित्य लेप्यकर्मादिषु असद्भावं चाश्रित्याऽक्षवराटकादिषु भावनन्दिमतः साध्वादेः स्थापना सा उपोद्घाते स्थापनानन्दिः, यद्वा द्वादशतूर्यरूपद्रव्यनन्दिस्थापना स्थापनानन्दिः२। द्रव्यनन्दिः द्विधा-आगमतो नोआगमतश्च, तत्रागमतो नन्दिपदार्थस्य ज्ञाता तत्र चाऽनुपयुक्तः, 'अनुपयोगो द्रव्य'मिति वचनात् , नोआगमतस्त्रिधा-ज्ञशरीरद्रव्यनन्दिः१, भव्यशरीर- निक्षेपाः। द्रव्यनन्दिः२, ज्ञशरीरभव्यशरीरव्यतिरिक्तद्रव्यनन्दिः३, तत्र यन्नन्दिपदार्थज्ञस्यापगतजीवितस्य शरीरं सिद्धशिलादिगतं तद्भूतभावनया ज्ञशरीरद्रव्यनन्दिः, यस्तु बालको नेदानी नन्दिशब्दार्थमवबुध्यते अथ चाऽवश्यमायत्यां तेनैव शरीरसमुच्छ्रयेण | भोत्स्यते स भाविभावनिबन्धनत्वाद्भव्यशरीरद्रव्यनन्दिः, तद्व्यतिरिक्ता तु द्रव्यनन्दिःद्वादशप्रकारतूर्यसङ्घातः, स चायं “भंभा 1 मुकुंद 2 मद्दल 3, कडंब 4 झल्लरि 5 हुडुक्क 6 कंसाला 7 / काहल 8 तलिमा 9 वंसो 10, संखो 11 पणवो अ 12 बारसमो॥१॥” (बृ-भा०) एषु भम्भा पृथुलमुखढक्काविशेषः, मुकुन्दमर्दलौ मुरजविशेषौ चैव, परमेकतः सङ्कीर्णोऽन्यतस्तु विस्तीर्णो मुकुन्दः, मर्दलस्तु उभयतोऽपि समः, कडम्बः करटिका, तलिमा तिउलिका, शेषं प्रतीतं 3 / भावनन्दिर्द्विधा आगमतो नोआगमतश्च, तत्रागमतो नन्दिपदार्थस्य ज्ञाता तत्र चोपयुक्तः, नोआगमतः पञ्चप्रकारं ज्ञानं, तच्चेदं आभिणिबोहियनाणं, सुयनाणं चेव ओहिनाणं च / तह मणपजवनाणं, केवलनाणं च पंचमयं // 1 // आ-अर्थाभिमुखो नियतः-प्रतिनियतस्वरूपो बोधोऽभिनिबोधः, अभिनिबोध एव विनयादित्वात् 'खार्थे इकणि' आभिनि-|| बोधिकं, यद्वामिनिबुध्यते अनेनास्मादस्मिन्वेत्यभिनिबोधस्तदावरणकर्मक्षयोपशमस्तेन निवृत्तमाभिनिबोधिकं, तच्च तज्ज्ञानं चेति समासः, इन्द्रियमनोनिमित्तो योग्यदेशावस्थितवस्तुविषयः स्फुटप्रतिभासो बोधविशेष इत्यर्थः / तथा श्रवणं श्रुतं-वाच्यवा

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 ... 460