Book Title: Avashyak Sutra Niryukterev Churni Part 01
Author(s): Manvijay
Publisher: Devchandra Lalbhai Jain Pustakoddhar Fund

View full book text
Previous | Next

Page 19
________________ आवश्यकसूत्रावचूर्णिः // 11 // उपोद्घाते मतिश्रुतयोः | परोक्षता। चकभावपुरस्सरीकारेण शब्दसंसृष्टार्थग्रहणहेतुरुपलब्धिविशेषः, एवमाकारं वस्तु जलधारणाद्यर्थक्रियासमर्थ घटशब्दवाच्यमित्यादिरूपतया प्रधानीकृतत्रिकालसाधारणसमानपरिणामः शब्दार्थपर्यालोचनानुसारी इन्द्रियमनोनिमित्तोऽवगमविशेष इत्यर्थः, श्रुतं च तत् ज्ञानं च श्रुतज्ञानं, अथवा श्रूयतेऽनेनास्मादस्मिन्वेति श्रुतं-तदावरणकर्मक्षयोपशमः, तजनितं | ज्ञानमपि श्रुतं कार्ये कारणोपचारात् , शृणोतीति वा श्रुतं-आत्मा, तदनन्यत्वात् ज्ञानमपि श्रुतं, चशब्दस्तु अनयोः स्वामिकालकारणविषयपरोक्षत्वसाधर्म्यात्तुल्यकक्षतोद्भावनार्थः, तथाहि-य एव मतिज्ञानस्य स्वामी स एव श्रुतस्यापीति स्वामिसाधर्म्य, तथा यावानेव मतेः स्थितिकालस्तावानेव श्रुतस्यापि, तत्र प्रवाहापेक्षयातीतानागतवर्तमानरूपः सर्व एव कालः, अप्रतिपतितैकजीवापेक्षया तु षट्पष्टिसागरोपमाणि समधिकानि, उक्तं च-"दो वारे विजयाईसु, गयस्स तिन्निचुए अहव ताई। अइरेगे | नरभवियं, नाणाजीवाण सम्वद्धं // 1 // " (वि. 436) // यथा च मतिज्ञानं क्षयोपशमहेतुकं तथा श्रुतमपि, यथेन्द्रियानिन्द्रियनिमित्तं मतिज्ञान तथा श्रुतमपीति कारणसाधर्म्य, तथा यथा मतिज्ञानमादेशतः सर्वद्रव्यादिविषयमेवं श्रुतमपि, यथा च मतिज्ञानं परोक्षमेवं श्रुतमपीति, एवकारो अवधारणे, स च परोक्षमनयोरवधारयति, आभिनिबोधिकश्रुते एव परोक्षे न शेषज्ञानमिति / अथ परोक्षमिति कः शब्दार्थः ?, उच्यते 'अशूटि(ङ्)व्याप्तौं' अश्नुते-ज्ञानात्मना सर्वानर्थान् व्याप्नोतीत्यक्षः, यद्वा 'अश् भोजने अश्नाति-सर्वानर्थान् यथायोग्यं भुङ्क्ते पालयति वेति | औणादिकसप्रत्ययेऽक्षो जीवः, अक्षस्यात्मनो द्रव्येन्द्रियाणि द्रव्यमनश्च पुद्गलमयत्वात् पराणि वर्तन्ते, पृथग् वर्तन्ते इति भावः, तेभ्यो यदक्षस्य ज्ञानमुदयते तत्परोक्षं, पृषोदरादित्वाद्रूपनिष्पत्तिः। अथवा परैः-इन्द्रियादिभिः सह उक्षा-सम्बन्धो BASST********KKRKSXX. // 11 //

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 ... 460