Book Title: Avashyak Sutra Niryukterev Churni Part 01
Author(s): Manvijay
Publisher: Devchandra Lalbhai Jain Pustakoddhar Fund
View full book text
________________ PAN आवश्यकसूत्रावचूर्णिः // 12 // | उपोद्घाते ऐन्द्रियकस्य परोक्षता। विषयविषयिभावलक्षणो यस्मिन्ज्ञाने न तु साक्षादात्मना तत्परोक्षं, धूमादग्निज्ञानवत् / कथमनयोः परोक्षतेत्युच्यते पराश्रयत्वात् , तथाहि-पुद्गलमयत्वाद् द्रव्येन्द्रियमनांस्यात्मनः पृथग्भूतानि ततस्तदाश्रयेणोपजायमानं ज्ञानं आत्मनो न साक्षात्किन्तु परम्परयेति परोक्षता। वैशेषिकादयः प्राहुः-नन्वक्षाणीन्द्रियाण्युच्यन्ते, ततोऽक्षाणामिन्द्रियाणां या साक्षादुपलब्धिःसा प्रत्यक्षं-अक्षं-इन्द्रियं प्रति वर्तत इति प्रत्यक्षमिति व्युत्पत्तेः, तथा च सति लोकप्रसिद्धं साक्षादिन्द्रियाश्रितं घटादिज्ञानं प्रत्यक्षमिति सिद्धं, तदेतदयुक्तं | इन्द्रियाणामुपलब्धृत्वाऽसम्भवात् , तदसम्भवश्वाचेतनत्वात् , तथा चात्र प्रयोगः-यदचेतनं तन्नोपलब्धा, यथा घटः, अचेतनानि | च द्रव्येन्द्रियाणि, न चायमसिद्धो हेतुः, यतो नाम द्रव्येन्द्रियाणि निवृत्त्युपकरणरूपाणि 'निवृत्त्युपकरणे द्रव्येन्द्रिय (त० अ०२ सू० १७)मिति वचनात् , निवृत्त्युपकरणे च पुद्गलमये, पुद्गलमयं च सर्वमचेतनं, पुद्गलानां काठिन्यानवबोधरूपतया चैतन्य प्रति धर्मित्वाऽयोगात् , धर्मानुरूपो हि सर्वत्रापि धर्मी, यथा काठिन्यं प्रति पृथिवी, यदि पुनरनुरूपत्वाभावेऽपि धर्मधर्मिभावो | भवेत् तत् काठिन्यजलयोरपि स भवेत् , न च भवति, तस्मादचेतनाः पुद्गलाः / परमार्थतः पुनरुपलब्धा तत्रात्मैव, कथमिति चेत्, उच्यते, तद्विगमेपि तदुपलब्धार्थानुस्मरणात् , तथाहि-कोऽपि पूर्व चक्षुषा विवक्षितमर्थ गृहीतवान् , ततः कालान्तरे दैवविनियोगतश्चक्षुषोऽपगमेऽपि स तमर्थमनुस्मरति, तत्र यदि चक्षुरेव द्रष्टु स्यात्ततश्चक्षुषोऽभावे तदुपलब्धार्थानु- | स्मरणं न भवेत् , न ह्यात्मना सोऽर्थोऽनुभूतः किन्तु चक्षुषा, चक्षुष एव साक्षात् द्रष्टुत्वेनाभ्युपगमात् , न चान्येनानुभूतेऽर्थेऽन्यस्य | स्मरणं भवति अतिप्रसङ्गात् , तस्मादात्मैवोपलब्धा नेन्द्रियमिति / तथा अवशब्दोऽधशब्दार्थः अव-अधोऽधो विस्तृतं वस्तु धीयते-परिच्छिद्यतेऽनेनेत्यवधिः, अथवा अवधिः-मर्यादा रूपिष्वेव द्रव्येषु परिच्छेदकतया प्रवृत्तिरूपा तदुपलक्षितं ज्ञानमप्य भा॥१२॥

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 ... 460