Book Title: Avashyak Sutra Niryukterev Churni Part 01
Author(s): Manvijay
Publisher: Devchandra Lalbhai Jain Pustakoddhar Fund
View full book text
________________ आवश्यकसूत्रावचूर्णिः तर्हि कथमनुपयुक्तः, अनुपयुक्तश्चेत् कथं मङ्गलशब्दार्थज्ञाता?, ज्ञानस्योपयोगात्मकत्वात् , तदभावे तस्याप्यभावात् , न खलु। उपोद्घाते जीवश्चेतनारहित इति शक्यं प्रतिपत्तुं सचेतसेति / उक्तं आगमतो द्रव्यमङ्गलमधुना नोआगमतोऽभिधीयते, तच्च त्रिधा, तद्यथा- नोआगमज्ञशरीरद्रव्यमङ्गलं, भव्यशरीरद्रव्यमङ्गलं, ज्ञशरीरभव्यशरीरव्यतिरिक्तद्रव्यमङ्गलं च, तत्र यन्मङ्गलपदार्थज्ञस्यापगतजीवितस्य द्रव्यमङ्गलं शरीरं सिद्धिशिलातलादिगतं तद्भूतभावनया घृतमस्मिन् कुम्भे प्रक्षिप्तमासीदित्येष घृतकुम्भ इत्यादिवदतीतनयानुवृत्त्या ज्ञशरीर- भावमङ्गलद्रव्यमङ्गलं, इह सर्वनिषेध एव नोशब्दः, यस्तु बालको नेदानी मङ्गलशब्दार्थमवबुद्ध्यते अथ चावश्यमायत्यां तेनैव शरीर लक्षणं च। समुच्छ्येण भोत्स्यते स भाविभावनिबन्धनत्वात् घृतमस्मिन् कुम्भे प्रक्षेप्स्यते इत्येष घृतकुम्भ इत्यादिवद्भविष्यन्नयानुसरणेन भव्यशरीरद्रव्यमङ्गलं, उभयमपि च नोआगमतो द्रव्यमङ्गलं सर्वथा आगमरहितत्वात् , नोशब्दोऽत्र सर्वनिषेधवाची प्रतिपत्तव्यः। ज्ञशरीरभव्यशरीरव्यतिरिक्तं तु द्रव्यमङ्गलं जिनप्रणीतप्रत्युपेक्षणादिक्रियां कुर्वन्ननुपयुक्तः साध्वादिः, क्रिया हि प्रत्युपेक्षणादिका |) हस्तपादादिव्यापारविशेषरूपा, ततोऽसावागमो न भवति, आगमस्य ज्ञानत्वात् , शरीरादिचेष्टायास्तु तद्विपरीतत्वात् , तामपि यधुपयुक्तः करोति ततोऽसौ भावमङ्गलं भवति, अनुपयुक्तस्य सा द्रव्यं 'अनुपयोगो द्रव्य'मिति वचनात् , ततः क्रियाया | द्रव्यत्वादनागमत्वाच्च तां कुर्वत् साध्वादिरभेदोपचारान्नोआगमतो ज्ञशरीरभव्यशरीरव्यतिरिक्तं द्रव्यमगलं, अत्रापि सर्वनिषेधवाची नोशब्दः / अधुना भावमङ्गलमभिधातव्यं, भावस्य च लक्षणमिदं-भावो विवक्षितक्रियानुभूतियुक्तो हि वै समाख्यातः / सर्वज्ञैरिन्द्रादिवदिहेन्दनादिक्रियाद्यनुभवात् // 1 // " अस्यायमर्थः-भवनं भावः, विवक्षितरूपेण परिणमनमित्यर्थः, कोऽसावित्याह-वक्तुर्या विवक्षिता इन्दनज्वलनजीवनादिका क्रिया तस्या अनुभूति:-अनुभवनं तया युक्तो विवक्षित

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 460