Book Title: Atmanand Prakash Pustak 030 Ank 06 Author(s): Jain Atmanand Sabha Bhavnagar Publisher: Jain Atmanand Sabha Bhavnagar View full book textPage 3
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir || श्री राम | આમાનન્દ પ્રકાશ. ॥ वन्दे वीरम् ॥ ___ बाह्यविषयव्यामोहमपहाय रत्नत्रयसर्वस्वभूते श्रात्मज्ञाने प्रयतितव्यम् , यदाहुर्बाह्या अपि-" आत्मा रे श्रोतव्यो मन्तव्यो निदिध्यासितव्य " इति । आत्मज्ञानं च नात्मनः कर्मभूतस्य पृथक् किञ्चित् , अपि त्वात्मनश्चिद्रूपस्य स्वसंवेदनमेव मृग्यते, नातोऽन्यदात्मज्ञानं नाम, एवं दर्शनचारित्रे अपि नात्मनो भिन्ने । एवं च चिद्रपोऽयं ज्ञानाद्याख्या भिरभिधीयते । ननु विषयान्तरव्युदासेन किमित्यात्मज्ञानमेव मृग्यते ? विषयान्तरज्ञानमेवह्यज्ञानरूपं दुःखं छिन्द्यात् । नैवम् , सर्वविषयेभ्य प्रात्मन एव प्रधानत्वात् , तस्यैव कर्मनिबन्धनशरीरपरिग्रहे दुःखितत्वात् , कर्मक्षये च सिद्धस्वरूपत्वात् ।। योगशास्त्र स्वोपज्ञविवरण-श्री हेमचन्द्रसूरि. रासा---< III पुस्तक ३० । वीर सं. २४५९. पोष. अात्म सं. ३७. १ अंक ६ छो. = = = = = = == = = = = हुय-1. - RA - - - -- શ્રી સત્યરૂપે સમજવા, ___ सत्संगने या ! सही; ફળતણી લાલચ રહિત, સમ્યમ્ માગ ધો ! સર્વદા (२) તેવી જ રીતે આત્મ વા, પરમાત્માને પહિચાનવા; હમ ઉદ્યમ! સરલ ભાવે, માગ અનુગામી થવા. नोट:-1. शान ६शन, यारित्र३५ यामि सभी. For Private And Personal Use OnlyPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28