________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
|| श्री
राम | આમાનન્દ પ્રકાશ.
॥ वन्दे वीरम् ॥ ___ बाह्यविषयव्यामोहमपहाय रत्नत्रयसर्वस्वभूते श्रात्मज्ञाने प्रयतितव्यम् , यदाहुर्बाह्या अपि-" आत्मा रे श्रोतव्यो मन्तव्यो निदिध्यासितव्य " इति । आत्मज्ञानं च नात्मनः कर्मभूतस्य पृथक् किञ्चित् , अपि त्वात्मनश्चिद्रूपस्य स्वसंवेदनमेव मृग्यते, नातोऽन्यदात्मज्ञानं नाम, एवं दर्शनचारित्रे अपि नात्मनो भिन्ने । एवं च चिद्रपोऽयं ज्ञानाद्याख्या भिरभिधीयते । ननु विषयान्तरव्युदासेन किमित्यात्मज्ञानमेव मृग्यते ? विषयान्तरज्ञानमेवह्यज्ञानरूपं दुःखं छिन्द्यात् । नैवम् , सर्वविषयेभ्य प्रात्मन एव प्रधानत्वात् , तस्यैव कर्मनिबन्धनशरीरपरिग्रहे दुःखितत्वात् , कर्मक्षये च सिद्धस्वरूपत्वात् ।।
योगशास्त्र स्वोपज्ञविवरण-श्री हेमचन्द्रसूरि.
रासा---<
III
पुस्तक ३० । वीर सं. २४५९. पोष. अात्म सं. ३७. १ अंक ६ छो. = = = = = = == = = = =
हुय-1.
-
RA -
-
-
--
શ્રી સત્યરૂપે સમજવા,
___ सत्संगने या ! सही; ફળતણી લાલચ રહિત,
સમ્યમ્ માગ ધો ! સર્વદા
(२) તેવી જ રીતે આત્મ વા,
પરમાત્માને પહિચાનવા; હમ ઉદ્યમ! સરલ ભાવે,
માગ અનુગામી થવા. नोट:-1. शान ६शन, यारित्र३५ यामि सभी.
For Private And Personal Use Only