Book Title: Asthanhika Vyakhyanam
Author(s): Kshamakalyanak
Publisher: Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobairth.org
Acharya Shri Kailassagarsuri Gyanmandie
DLE
अठ्ठाइ
乐回中间少回回听回回回回回回回+
यसंसर्ग प्रति उत्कंठितश्चाईकुमारोऽपि न तस्थौ न च जगाम, तथा स आसने शयने याने भोजनेऽन्यक्रियासु च व्याख्यान अभयकुमारेणाश्रितां दिशं नेत्रयोरग्रे चकार, पुनः कीदृशो मगधदेशो, राजगृहपुरं च कीहक्, तत्र गमने कष्को मार्ग
इत्थं पार्श्ववर्तिनो जनान पप्रच्छ; तस्मिन्नवसरे आईकनृपो दध्यौ, कदापि कुमारो मामकथयित्वैव निश्चितमभयसमीपे म यास्यत्यतो यत्नः कर्तव्यस्ततो नृपः पंचसामंतशतानि इत्यादिशत्, अहो अयं कुमारो देशांतरं गच्छन् भवद्भी रक्षजणीयस्तदा ते सामंता देहच्छायेव तत्पावन त्यजतिस्म, कुमारोऽप्यात्मानं देहधृतमिवामस्त. ततोऽभयसमीपगमनं - मनसि अवधार्य प्रत्यहमश्ववाहनभूमौ अश्ववाहनं कर्तुमारेभे, ते सामंताश्च अश्वारूढा अंगरक्षकाः संतः पार्थे तस्थुः, व कुमारोऽश्वं वाहयन् तेभ्यः किंचिदग्रे गत्वा न्यवत्तत. एवं चाश्व वाहयन सोऽधिकाधिकं ययौ, पुनः पुनर्व्याघुट्याययौ
च. इत्थं तेषां विश्वासमुत्पाद्यान्यदाकुमारो निजैः प्रतीतिमत्पुरुषैः समुद्रे यानपात्रं प्रगुणं कारयित्वा तच्च रत्नादिभिः 5 प्रपूर्य जिनप्रतिमां च तत्रारोप्य तथैव हयं वायन् दूरगमनाददृश्यीभूय तयानपात्रमारुह्य आर्यदेशं ययौ. ततो न
यानपात्रादुत्तीर्य तां प्रतिमामभयकुमाराय संप्रेक्ष्य सप्तक्षेत्र्यां धनान्युप्त्वा यतिलिंगं गृहीतवान् , स च यावत्सामायिकमुच्चारयितुमारेभे तावदाकाशस्थितया देवतया उच्चैःस्वरेणोचे, यद्यपि त्वं महासत्वस्तथापि सांप्रतं दीक्षां मा ग्रहीः, अद्यापि ते भोगफलं कर्मास्ति, तद् भुक्त्वावसरे व्रतं गृह्णीथाः, यतो भोग्यं कर्म तीर्थकृतामप्यवश्यं भोक्तव्यं,
॥९ ॐ तस्मात् हे महात्मन् ! तेन व्रतेनालं यद् गृहीतमपि त्यक्ष्यते, यथा तेन भोजनेन किं यद् भुक्तमपि वम्यते, इत्थं बहुधा
॥ निषिद्धोऽप्याकुमारः स्वपौरुषमंगीकृत्य देवीवाचमनादृत्य स्वयं दीक्षामाददे, स प्रत्येकबुद्धो मुनिस्तीक्ष्णं व्रतं पालयन्न
For Private and Personal Use Only

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26