Book Title: Asthanhika Vyakhyanam
Author(s): Kshamakalyanak
Publisher: Hiralal Hansraj

View full book text
Previous | Next

Page 20
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अठ्ठाइ उवाच-अमुना सूर्ययशसा नृपेण सह युवयोः संगमः श्रेष्टो यतोऽसौ ऋषभस्वामिनः पौत्रो भरतचक्रिणः पुत्रः व्याख्यान सर्वकलासंपूर्णः सौम्यः सद्गुणवान् बलवांश्च अस्ति. तस्मान्निश्चितं ऋषभस्वामी युवयोस्तुष्टो यदुत अकस्मात्सूर्ययशा, वरः प्राप्तः. मंत्रिणि एवं वदति सति ते तमूचतुः, आवां हि स्वाधीनं पति मुक्त्वान्यं पतिं नैवाश्रयावहे. ततोऽमात्यो नृपाज्ञया इत्यवोचत् , युवयोर्वाचमन्यथा कुर्वन्नृपतिर्मया निषेध्यः, मंत्रिणा एवमुक्ते सति तदैव श्रीयुगादीशसमक्ष तेषां पाणिग्रहोत्सवः संजातस्ततस्तयोःप्रीतिरसाकृष्टो भूपतिः संसारे तद्भोगमेव सारं मन्यमानोऽहर्निशं ताभ्यां सह - विविधान भोगान् भुंजानो विस्मृतान्यकृत्यः सुखेन कालं निनाय. . एकदा संध्यासमये ताभ्यां पत्नीभ्यां युतः सूर्ययशा नृपो गवाक्षं ययौ, तदा भो लोकाः श्वोऽष्टोमीपर्व भावि, ततस्तदाराधने सादरैर्भाव्यमिति पदहोद्घोषणां ताभ्यां कपटस्त्रीभ्यां श्रुत्वा ततोऽवसरं विज्ञाय रंभाऽजानतीव ॐ नृपतिप्रति सादा सती भंभावादनकारणमपृच्छत्. नृपतिरुवाच हे रंभे शृणु ? अस्माकं तातेनोक्तं चतुर्दश्यष्टमीरूपं पर्वास्ति. यथामावास्या पौर्णमासी अष्टाहिकादयं चतुर्मासीत्रयं पर्युषणाख्यं वार्षिकं च पर्व, एतानि अन्यान्यपि, पर्वाण्युक्तानि संति; ज्ञानाराधनार्थ पंचमी च प्रोक्तास्ति. एतेषु पर्वदिनेषु विहितं पुण्यं स्वर्गमोक्षसुखपदं भवेत् . तस्माच्चतुःपामखिलं गृहव्यापारं परित्यज्य शुभं कर्म विधेयं, पुनश्चतुःपा लानस्त्रीसंगकलहद्यूतक्रीडापरहास्य5 मात्सर्यक्रोधादिकषायसंगप्रमादादि न किमपि कर्त्तव्यं, प्रियेष्वपि ममता न विधेया, परमेष्टिस्मरणादिशुभध्यानवता भाव्यं, सामायिकं पौषधं च षष्टाष्टमप्रमुखं तपश्च कर्तव्यं, जिनपूजाश्च विधेयाः, इत्थमेतानि पर्वाण्याराधयन् जनः जनजामाननननननननन For Private and Personal Use Only

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26