Book Title: Asthanhika Vyakhyanam
Author(s): Kshamakalyanak
Publisher: Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
回卐间卐回卐@SOS@ SOSOS@ @5回
अड्डाइ क || १८ ||
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पुण्यान्यर्जयति, ततः क्रमेण कर्माणि क्षपयित्वा मुक्तिं याति अतो हे कांते सप्तम्यां त्रयोदश्यां च लोकप्रबोधाय फ अयं पोद्घोषो मदादेशात्प्रजायते. अथोवंशी एतन्नृपवचः श्रुत्वा तन्निश्चयचमत्कृतापि मायावचनप्रपंचेन जगाद . हे नाथ ! इदं मनुष्यत्वमिदं रूपमिदं राज्यं सर्वे तपक्लेशादिभिस्त्वया कथं विडध्यते ? यथेच्छं सुखानि भुंक्ष्व ? पुनर्मानवो भवः क ? राजसद्भोगाश्च क ? अथ कर्णयोस्ततत्रपुतुल्यं तस्यास्तद्वचनं श्रुत्वा नृप उवाच - रे रे धर्मनिंदामलिनस्वभावेऽधमे इयं तव वाणी मनागपि विद्याधरकुलाचारोचिता न दृश्यते तव सकलं चातुर्य धिक् ! येन त्वं जिनपूजादिकं सद्धर्मकृत्यं निंदसि, पुनर्मनुष्यत्वस दूपारोग्यराज्यादीनि तपसा प्राप्यंते, तत्तवः कः कृतज्ञो नाराधयेत् ? यो नाराधयेत् स कृतन एव. धर्माराधनतो हि देहस्य विडंबनं न स्यात्, धर्म विना केवलं विषयैस्तु विडंबनमेव, तस्माद्यथेच्छं धर्मः कर्त्तव्यः, पुनः पुनर्मानवो भवः क ? व्रतधीरा मृगसिंहादिवाला अपि अष्टम्यां पाक्षिके चाहारं न गृह्णति तर्हि अहं कथं गृह्णामि ? तेषां ज्ञातृत्वं च धिगस्तु ये सर्वधर्मकारणं पर्वाराधनं न कुर्वेति. श्रीयुगादिजिनोपदिष्टमिदमुत्तमं पर्वास्ति, तदहं तपोविना कंठगतप्राणैरपि पर्व वृधा न कुर्वे, हे स्त्रि मम राज्यं प्रयातु, प्राणयोsस्तु, परं पर्वतपसोऽहं भ्रष्टो न भवामि तत इत्थं क्रोधाकुलं नृपवचः श्रुत्वा उर्वशी मोहमायां कुर्वती पुनरुवाच स्वामिन् भवतः कायक्लेशो माभूदिति प्रेमरसत एव मयैतद्वचः प्रोक्तं, तस्मात्क्रोधावसरोऽत्र नास्ति. पूर्व तु आवाभ्यां पितृवाक्यविमुखीभ्यां स्वच्छंदचारी नृपतिर्न वृतः, सांप्रतं पूर्वकर्मपरिपाकात् त्वं वरो वृतस्तेनावयोः संसारसौख्यं शीलं च सर्वमकस्माद्गतं, यदि स्वाधीनपुंस्त्रियोर्योगो भवेत्तदा सांसारिकं सुखं स्यात्, अन्यथा रात्रि
For Private and Personal Use Only
व्याख्यान
॥ १८ ॥

Page Navigation
1 ... 19 20 21 22 23 24 25 26