Book Title: Asthanhika Vyakhyanam
Author(s): Kshamakalyanak
Publisher: Hiralal Hansraj

View full book text
Previous | Next

Page 22
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अट्ठाइ । १९॥ दिवसयोगवद्विडंबनमेव. हे स्वामिन् ! पुरा नाभेयजिनाग्रे त्वया तु मद्वाक्यकरणमंगीकृतमेव, अहमेकदा त्वत्परीक्षार्थ व्याख्यान त्वत्तस्तद्याचितवती, त्वं तु हहा स्वल्पेन कार्येण क्रोधवशं गतः, हे नाथ! अहं शीलादपि सुखादपि उभयस्माद्भष्टा, तस्मान्मम चिताग्निसेवनमेव श्रेयः शरणमस्तु. इति तद्वचः श्रुत्वा तन्मनमानसो नृपः स्ववाक्यं स्मरन् जगाद, हे 5 प्रिये ! ताततातेन यदुक्तं तातेन च यत्कृतं तत्पर्वणो नाशं तत्पुत्रोऽहं कथं कुर्वे? हे हरिणाक्षि मम सकलां पृथ्वी कोशं गजाश्चादींश्च सर्वान् त्वं स्वयं गृहाण, परं येन न सौख्यं, न च धर्मस्तदकृत्यं मां मा कारय? ततः सापि - ईषद्विहस्य कोमलवाण्या प्रोवाच, हे राजन् ! भवादृशां सत्यवचनमेव सदवृत्तं, यतो येन पापिना स्वांगीकृतविघातः व कृतः सोऽशुचिस्तस्य भारात्पृथिवी अतिषीदति. हे नाथ यदि त्वया इदमपि कार्य न सिध्ध्यति तदा राज्यादिदा* तृत्वं कथं सेत्स्यति ? त्वदर्थ मया पितुर्विद्याधरैश्वर्य त्यक्तमथैतद्राज्यादिना किं कुर्वे ? अथ हे स्वामिन् ! यदि पर्वभंगं ॐ न कर्त्ता, तर्हि मत्पुरतो युगादीशप्रासादं पातय ? इति तद्वचनश्रवणमात्रेणैव नृपो वज्राहत इव मूर्छा प्राप्य गत चैतन्यो भुवि पपात. तदैव मंत्रिण आदेशादाकुलैस्तत्परिकरजनैः शीतलजलादिसंसेकान्नृपो लब्धचैतन्यो भुवि न विहितः. अथ सूर्ययशा नृपः स्वपुरः स्थितां तां स्त्रियं दृष्ट्वा कुपितो जगाद, रे अधमे ! अयं तवाचारो वाण्या मत्पुरः स्वकुलाधमतां विकिरति, यत उद्गारवदाहारो भवेत् , त्वं विद्याधरपुत्री न किं तु चांडालपुत्री दृश्यसे, मया मणिभ्र卐 मेणैव काचखंडादरश्चक्रे, यो देवस्त्रैलोक्यनाथस्त्रलोक्यवंदितस्तत्प्रासादभंगकृत् कोऽपि कथं भवेत् ? तस्मात् हे स्त्रि! स्वयं स्ववचसा बद्धं मामनृणं कर्तु धर्मलोपं विनाऽन्यद्याचस्व ? पर्वलोपं चैत्यध्वंसं चाहं सर्वथा न करोमि. तत् श्रुत्वा । 15卐ानमनमनमनमनमानधन For Private and Personal Use Only

Loading...

Page Navigation
1 ... 20 21 22 23 24 25 26