Book Title: Asthanhika Vyakhyanam
Author(s): Kshamakalyanak
Publisher: Hiralal Hansraj

View full book text
Previous | Next

Page 17
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अठ्ठाइ न समुत्थाय भक्त्या मुनिं पश्यन् अव्याकुलः सन् अरण्यानी प्रविवेश, तदात्यद्भुतं तत्प्रभावं दृष्ट्वाऽतिकोपं प्राप्तास्त) व्याख्यान तापसा अपि आर्द्रकुमारसाघुना प्रत्यबोध्यंत, ततस्तत्प्रेषिताश्चैते श्रीवीरसमवसरणे गत्वा दीक्षां जगृहुः. ।१४॥ अथ श्रेणिकराजापि तथा गजमोक्षण तापसप्रतिबोधं च श्रुत्वाऽभयकुमारयुक्तस्तत्रागात् , मुनिर्भक्त्या बंदमानं मराजानं धर्मलाभाशिष ददौ. अथ शुद्धभूतले आसीनं मुनि राजा पप्रच्छ, हे भगवन् ! हस्तिमोक्षणान्मम महदाश्चर्य समजनि, मुनिरूचे हे राजन् ! हस्तिमोक्षणं न दुष्करं, किंतु आमतंतुपाशमोक्षणं मां दुष्करं प्रतिभासते. राज्ञा पृष्टं @ खामिन् तत्कथं ? तदा स मुनिः सकलामपि खां कथां कथयामास. तत आर्द्रकुमारोऽभयं प्रत्यभाषत त्वं मम निष्का रणोपकारी धर्मबांधवोऽभूत् , हे मित्र ! त्वत्प्रेषिताहत्प्रतिमादर्शनादहं जातिस्मरणं प्राप्य जिनधर्मानुरक्तोऽभूवं, ईद+ शोपायं विना मम जैनधर्मप्राप्तिः कुतः? अनार्यत्वमहापंके निमग्नोऽहं त्वयोवृतस्त्वत्प्रसादादेव च मे चारित्रावाप्ति जर्जाता, ततः श्रेणिकाभयकुमारादयः सर्वेऽपि लोकास्तमृषि वदित्वा तुष्टमनसः खस्थानं ययुः, ततो मुनी राजगृहपुराभ्यणे समवसृतं श्रीवीरखामिनमभिवंद्य तच्चरणकमलसेवया स्वकीयं जन्म सफलीकृख क्रमेणायुःक्षये शिवं प्राप ॥ इति श्रीजिनदर्शनमाहात्म्ये आर्द्रकुमारदृष्टांतः ॥ पुनः अन्न पर्वणि यत्कर्तव्यं तदाह-तपोविधानादि, यथाशक्ति तपसि यत्नो विधेयः, चतुर्थषष्टाष्टमादितपः कार्यमित्यर्थः, तत्र यदि कश्चित् स्नेहवशात्तनिषेधं करोति तथापि तल्लोपवुद्धिर्न धार्या श्रीभरतपुत्रसूर्ययशोनृपवत्, तत्कथा चेयं 回で4回4回405045回5回5回4回5回45回 जनमhota_OF0900904 For Private and Personal Use Only

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26