Book Title: Asthanhika Vyakhyanam
Author(s): Kshamakalyanak
Publisher: Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
न इतो भवात् तृतीये भवे मगधदेशे वसंतपुरेऽहं सामटिको नाम कुटुबी अभूवं, मम बंधुमती भार्याभूत् , एकदा अट्ठाइ
व्याख्यान म सुस्थिताचार्यसमीपे तया सह अहमहद्धर्ममश्रौषं, ततः सभार्योऽपि अहं प्रतिबुद्धो गृहवासविरक्तः सन् तत्पार्चे प्रत्र॥८॥ 卐ज्यां गृहीतवान् , क्रमेण गुरुणा सह विहरन् एकस्मिन पत्तनेऽगां, बंधुमती साध्यपि अपरसाध्वीसंगता तत्रागात्,
म एकस्मिन्नहि तां पश्यन् पूर्वभोगान् स्मरन् अहं तस्यामनुरक्तोऽभूवं, तच्चान्यसाधवे आरयां, सोऽपि प्रवर्तिन्यै आचख्यौ,
सा पुनर्बधुमत्यै आचरयौ, तदा बंधुमती विषण्णा सती प्रवर्तिनी प्रोवाच, एष गीतार्थोऽपि यदि मर्यादां लंघेत तदा a का गतिः! असौ मां देशांतरं गतामपि यावच्छ्रोष्यति तावन्मोहप्रभावान्मयि रागं न त्यक्षति, तस्मात् हे भगवति !
अहं निश्चितं मरणं प्रपत्स्ये, येन नास्य नापि मे शीलखंडनं जायते, इत्युक्त्वा सा साध्वी अनशनं कृत्वा शुद्धभाव+ नया प्राणांस्तत्याज, देवत्वं च प्राप, ततस्तां मृतां श्रुत्वा मया विचिंतितं सा महानुभावा निश्चितं व्रतभंगभयान्मृता,
अहं पुनर्भग्नव्रतस्ततो ममापि जीवितेन अलं, तदाहमप्यनशनं कृत्वा विपद्य देवोऽभूवं, ततश्च्युत्वाहमवानार्यदेशे । - धर्महीनः समुत्पन्नोऽस्मि, सांप्रतं यो मम प्रतियोधकः स मे बंधुः स एव च गुरुरस्ति, केनापि भाग्योदयेनाभयकुमानरमंत्रिणाहं बोधितः, परमद्यापि मंदभाग्योऽस्मि यतस्तं दृष्टुमसमर्थः, तस्मात् पितरमनुज्ञाप्यार्यदेश गमिष्यामि, म यत्र मे गुरुरभयकुमारोऽस्ति. इत्थं मनोरथं कुर्वन् आदिमाहतः पतिनां पूजयन्नाद्रकुमारो दिवसानतिवायतिस्म.
एकदा कुमारो नृपमेवं व्यजिज्ञपत् हे तात! स्वमित्रमभयकुमारं दृष्टुमिच्छामि, आईकनृपोऽवादीत् , हे वत्स त्वया तत्र गमनेच्छा न कर्त्तव्या, अस्माकमपि स्थानस्थितानामेव श्रेणिकेन सह मैत्र्यमस्ति, तदा पित्र्याज्ञया निबद्धोऽभ
503005010050+05050hay
For Private and Personal Use Only

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26