Book Title: Aradhak Banvano Marg
Author(s): Bhadrankarvijay
Publisher: Bhadrankarvijay

View full book text
Previous | Next

Page 58
________________ श्री कापरड़ा स्वर्ण जयन्ती महोत्सव ग्रन्थ अनाहत पण ध्याननी परिपक्व अवस्थामा उत्पन्न थतो होवाथी समाधि रूप छे अक्षरध्वनिथी रहित, विकल्पना तरंगविनानु, समभावमां स्थित अने सहज अवस्थाने प्राप्त थयेल चित्तमां अनाहत उत्पन्न थाय छ । अनाहतनो ज्यारे ब्रह्मरंध्रमा लय थाय छे, त्यारे अपूर्व प्रानन्दनो अनुभव अने परतत्त्वसमापत्ति थाय छे, अने तेने ज समाधि कहेवामां आवे छे । ___ समाधिना पर्यायवाची नामोना बोधथी स्पष्ट समझाय छे, के अनाहत ए समाधि रूप छ । राजयोगः समाधिश्च, उन्मनी च मनोन्मनी। अमरत्वं लयस्तत्त्वं, शून्याशून्यं परं पदम् ॥३॥ अमनस्कं तथाढतं, निरालंबं निरंजनं । जीवनमुक्तिश्च सहजा, तुर्या चेत्येकवाचकाः ॥४॥ -हठयोग दीपिका परमात्मा साथे ध्यातानो अभेद थवो तेज समरसीभाव अने तेज एकीकरण छे, तेने ज उभय लोकमां फलदायी समाधि कहेवामां आवे छे । श्रीदशवैकालिकना नवमा अध्ययनना ४ था उद्देशामां नीचे प्रमाणे चार प्रकारनी समाधिनु विधान छ १. विनयसमाधि। २. श्रुतसमाधि । ३. तपसमाधि । ४. आचारसमाधि। तेनी व्याख्या श्रीहरिभद्रसूरि म.कृत वृत्तिमां आ प्रमाणे छे:- 'तत्र समाधानं समाधिः परमार्थतः आत्मनो हितं सुखं स्वास्थ्यं वा । परमार्थथी आत्मानु हित, सुख के स्वास्थ्य एज समाधि छ । १ विनयाद् विनये वा समाधिः विनयसमाधिः । विनय करवाथी जे आत्महित, आत्मसुख के आत्मस्वास्थ्यनी प्राप्ति थाय तेज विनयसमाधि कहेवाय, तेना चार भेद बताववामां आव्या छे। . १. समापत्ति-ध्यानविशेषरूपा तत्फलभूता वा मनसः समापत्ति अभिधीयते । (षोडषक) २. सोऽयं समरसीभावस्तदेकीकरणं स्मतम् । --तत्त्वार्थ

Loading...

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64