Book Title: Anyayogavyavaccheddwatrnshika
Author(s): Hemchandracharya, Hargovinddas Pandit, Bechardas Doshi
Publisher: Chunilal Pannalal Mumbai

View full book text
Previous | Next

Page 5
________________ पृष्ठम् । श्लोकः । विषयः । १७२ २३ वस्तुनो द्रव्य-पर्यायात्मकत्वम् , सप्तभङ्गीनिरूपणं च । १७६ २४ भावानां सत्वाऽसत्त्वोभयरूपत्वम् , तद्विरोधिनां जडताप्राकटयम् । २५ पदार्थानां नित्यत्वाऽनित्यत्व-वाच्याऽवाच्यत्व-सत्वाऽसत्त्व-सामान्य-विशेषादिशबलरूपतोपवर्णनम् । २६ एकान्तनित्यवादे एकान्ताऽनित्यवादे च समानदूषणापातः, श्रीजिनशासनाऽधृष्यत्वं च । १९५ २७ एकान्तवादे सुख-दुःखभोग-पुण्य-पाप-बन्धमोक्षाणामव्यवस्था । २८ नय-प्रमाणस्वरूपनिष्टङ्कनाऽतगतदुर्नय-प्रमाणाभासप्रकाशः। मितात्मवादं प्ररूपयतः शिवराजर्षेः संसाराभावः, मुक्तानां प्रत्यागमनं चेति दोषद्वयदर्शनम् , भगवदुक्तजविा नन्त्यवादनिर्दोषता च। ३. परदर्शनिनां मात्सर्य, भगवन्मते च तदभावसूचनम् । ३ भगवद्गुणगणकात्स्यव्यावणेन स्वाऽशक्तत्वम् , स्वानभिमानित्वं च । ३२ संसारोद्धरणेऽन्येषामपाटवम् , अविसंवादिवचनस्य भगवतश्च तत्रैव सामर्थ्यम् , भगवदुपास्तिन्यस्तचेतसा पुरुषाणां चेतस्विता, कषादित्रयलक्षणं च । टीकाकृत्प्रशस्तिः। शिष्टच्छायानां पूर्वागतानां गाथानां छाया । २९ मिता 1 Jain Education Intemational For Private & Personal Use Only www.letrary.org

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 224