Book Title: Anyayogavyavaccheddwatrnshika
Author(s): Hemchandracharya, Hargovinddas Pandit, Bechardas Doshi
Publisher: Chunilal Pannalal Mumbai

View full book text
Previous | Next

Page 7
________________ प्रस्तावना। अस्याश्च स्याद्वादमञ्जर्या मूलभूताया अन्ययोगव्यवच्छेदनामधेयाया भगवरस्तुतेः स्रष्टारश्चातुर्वैद्यस्रष्टारों जनित- | जगदमन्तुजन्तुजाताभयजातयो जिनशासनभासनाद्भतप्रभूतभूतप्रभावनाप्रभावस्मारितप्रभावकप्रभुजिनपतिमतिश्रीआर्यवज्रस्वामिप्रभृतयस्त्रिलोकीलोकाविगीतगीतस्फीतकीर्तिस्फूर्तिततयो राजगुरबो योगिधुरंधरा जिनतुलां बिभ्राणाः प्रचण्डाखण्डपण्डामण्डनमण्डितपण्डितवावदूकवादिवदनबन्धनघनधना लोकोत्तरचरिताः कलिकालसर्वज्ञाः श्रीहेमचन्द्रप्रभुचरणाः । तेषां चात्राऽसंख्यावत्संख्यावत्पर्षत्सु प्रशस्यमानयशसां सकलक्षोण्यामाबालगोपालप्रसिद्धोदन्तत्वादेव ते च के?' इति शङ्कोत्थानाऽभावात् , अस्यामेव ग्रन्थमालायां प्रकटयिष्यमाणतनिर्मित-अभिधानचिन्तामणिप्रस्तावनायां प्रस्तोप्यमाणत्वाच्च नाऽनधिकमपि प्रस्तूयन्ते तेऽत्र । एतस्यास्तु स्याद्वादमञ्जर्या उद्गमयितारः श्रीउदयप्रभप्रभुगुरुचरणचश्चरीकाः श्रीहेमचन्द्रावर्ण्यगुणगणचन्द्रि १ इमे च उदयत्प्रभा उदयप्रभसूरयः आरम्भसिद्धि- धर्माभ्युदयमहाकाव्य-उपदेशमालाकर्णिकावृत्तिप्रभृतिनानाविधग्रन्थविधायकाः १ प्रतिवादिविधुविधुन्तुदाः सौवं सत्तासमयं खपरिचयं च खकृतकर्णिकावृत्तौ दर्शयामासिवासः, तच्चेदम् श्रीमद्विजयसेनस्य सौमनस्यं न मन्यते । यद्वासिता धूताः कैर्न गुणाः शिष्याश्च मूर्धसु ? ॥ ११॥ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 224