Book Title: Anyayogavyavaccheddwatrnshika
Author(s): Hemchandracharya, Hargovinddas Pandit, Bechardas Doshi
Publisher: Chunilal Pannalal Mumbai

View full book text
Previous | Next

Page 11
________________ अर्हम् श्रीमल्लिषेणसूरिप्रणीता स्याद्वादमञ्जरी। यस्य ज्ञानमनन्तवस्तुविषयं यः पूज्यते दैवतैर्नित्यं यस्य वचो न दुर्नयकृतैः कोलाहलै प्यते । रागद्वेषमुखद्विष च परिषत् क्षिप्ता क्षणाद् येन सा स श्रीवीरविभुर्विधृतकलुषां बुद्धिं विधत्तां मम ॥१॥ निःसीमप्रतिभैकजीवितधरौ निःशेषभूमिस्पृशां पुण्यौघेन सरस्वतीसुरगुरू स्वाङ्गैकरूपे दधत् । यः स्याद्वादमसाधयन् निजवपुर्दृष्टान्ततः सोऽस्तु मे सद्बुद्ध्यम्बुनिधिप्रबोधविधये श्रीहेमचन्द्रः प्रभुः॥२॥ ये हेमचन्द्र मुनिमेतदुक्तग्रन्थार्थसेवामिषतः श्रयन्ते । संप्राप्य ते गौरवमुज्ज्वलानां पदं कलानामुचितं भजन्ति ॥ ३ ॥ १.स्वा.करूपौ' इति च पाठः। २ 'भवन्ति ' इत्यपि पाठः । Jain Education national For Private & Personal Use Only www brary.org

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 224