Book Title: Anyayogavyavaccheddwatrnshika
Author(s): Hemchandracharya, Hargovinddas Pandit, Bechardas Doshi
Publisher: Chunilal Pannalal Mumbai
View full book text ________________
स्याद् । अतीताः-निःसत्ताकीभूतत्वेनोऽतिक्रान्ताः, दोषा रागादयो यस्मात् स तथा तम् । तथा अवाध्यः--परैर्वाधि12 तुमशक्यः, सिद्धान्तः-स्याद्वादश्रुतलक्षणो यस्य स तथा तम् । तथा अमाः -देवाः, तेषामपि पूज्यम्--
आराध्यम् । ____ अत्र च श्रीवर्धमानस्वामिनो विशेषणद्वारेण चत्वारो मूलातिशयाः प्रतिपादिताः । तत्राऽनन्तविज्ञानमित्यनेन भगवतः केवलज्ञानलक्षणविशिष्टज्ञानाऽऽनन्त्यप्रतिपादनाद्-ज्ञानाऽतिशयः। अतीतदोषमित्यनेनाऽष्टादशदोषसंक्षयाऽभिधानाद्-अपायापगमाऽतिशयः । अबाध्यसिद्धान्तमित्यनेन कुतीर्थिकोपन्यस्तकुहतुसमू
हाऽशक्यबाधस्याद्वादरूपसिद्धान्तप्रणयनभणनाद्-वचनाऽतिशयः । अमर्त्यपूज्यमित्यनेनाऽकृत्रिमभक्तिभरनि || भरसुराऽसुरनिकायनायकनिर्मितमहापातिहार्यसपर्यापरिज्ञापनात्--पूजाऽतिशयः ।
___ अत्राह परः-अनन्तविज्ञानमित्येतावदेवास्तु, नाऽतीतदोषमिति; गतार्थत्वात् । दोषाऽत्ययं विनाsनन्तविज्ञानत्वस्यानुपपत्तेः । अत्रोच्यते-कुनयमताऽनुसारिपरिकल्पिताऽऽसव्यवच्छेदार्थमिदम् । तथा चाहुराजीविकनयानुसारिणः
"ज्ञानिनो धर्मतीर्थस्य कर्तारः परमं पदम् । गत्वाऽऽगच्छन्ति भूयोऽपि भवं तीर्थनिकारतः"॥१॥ इति ।। तद् नूनं न ते अतीतदोपाः । कथमन्यथा तेषां तीर्थनिकारदर्शनेऽपि भवावतारः ? । आह-यद्येवम् , अतीतदोपमित्येवाऽस्तु, अनन्तविज्ञानमित्यतिरिच्यते दोपाऽत्ययेऽवश्यंभावित्वादनन्त
॥३॥
Jain Educatiol
a tiona
For Private & Personal Use Only
www.
brary.org
Loading... Page Navigation 1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 224