SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ स्याद् । अतीताः-निःसत्ताकीभूतत्वेनोऽतिक्रान्ताः, दोषा रागादयो यस्मात् स तथा तम् । तथा अवाध्यः--परैर्वाधि12 तुमशक्यः, सिद्धान्तः-स्याद्वादश्रुतलक्षणो यस्य स तथा तम् । तथा अमाः -देवाः, तेषामपि पूज्यम्-- आराध्यम् । ____ अत्र च श्रीवर्धमानस्वामिनो विशेषणद्वारेण चत्वारो मूलातिशयाः प्रतिपादिताः । तत्राऽनन्तविज्ञानमित्यनेन भगवतः केवलज्ञानलक्षणविशिष्टज्ञानाऽऽनन्त्यप्रतिपादनाद्-ज्ञानाऽतिशयः। अतीतदोषमित्यनेनाऽष्टादशदोषसंक्षयाऽभिधानाद्-अपायापगमाऽतिशयः । अबाध्यसिद्धान्तमित्यनेन कुतीर्थिकोपन्यस्तकुहतुसमू हाऽशक्यबाधस्याद्वादरूपसिद्धान्तप्रणयनभणनाद्-वचनाऽतिशयः । अमर्त्यपूज्यमित्यनेनाऽकृत्रिमभक्तिभरनि || भरसुराऽसुरनिकायनायकनिर्मितमहापातिहार्यसपर्यापरिज्ञापनात्--पूजाऽतिशयः । ___ अत्राह परः-अनन्तविज्ञानमित्येतावदेवास्तु, नाऽतीतदोषमिति; गतार्थत्वात् । दोषाऽत्ययं विनाsनन्तविज्ञानत्वस्यानुपपत्तेः । अत्रोच्यते-कुनयमताऽनुसारिपरिकल्पिताऽऽसव्यवच्छेदार्थमिदम् । तथा चाहुराजीविकनयानुसारिणः "ज्ञानिनो धर्मतीर्थस्य कर्तारः परमं पदम् । गत्वाऽऽगच्छन्ति भूयोऽपि भवं तीर्थनिकारतः"॥१॥ इति ।। तद् नूनं न ते अतीतदोपाः । कथमन्यथा तेषां तीर्थनिकारदर्शनेऽपि भवावतारः ? । आह-यद्येवम् , अतीतदोपमित्येवाऽस्तु, अनन्तविज्ञानमित्यतिरिच्यते दोपाऽत्ययेऽवश्यंभावित्वादनन्त ॥३॥ Jain Educatiol a tiona For Private & Personal Use Only www. brary.org
SR No.600149
Book TitleAnyayogavyavaccheddwatrnshika
Original Sutra AuthorHemchandracharya
AuthorHargovinddas Pandit, Bechardas Doshi
PublisherChunilal Pannalal Mumbai
Publication Year
Total Pages224
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy