Book Title: Anyayogavyavaccheddwatrnshika
Author(s): Hemchandracharya, Hargovinddas Pandit, Bechardas Doshi
Publisher: Chunilal Pannalal Mumbai
View full book text ________________
स्याद्
॥४॥
विज्ञानत्वस्य । न । कैश्चिदोषाऽभावेऽपि तदनभ्युपगमात् । तथा च तद्वचनम्
"सर्व पश्यतु वा मा वा तत्त्वमिष्टं तु पश्यतु । कीटसयापरिज्ञानं तस्य नः कोपयुज्यते ?" ॥१॥ तथा-" तस्मादनुष्ठानगतं ज्ञानमस्य विचार्यताम् । प्रमाणं दूरदर्शी चेदेते गृध्रानुपास्महे" ॥१॥
तन्मतव्यपोहार्थमनन्तविज्ञानमित्यदुष्टमेव । विज्ञानानन्त्यं विना एकस्याऽप्यर्थस्य यथावत्परिज्ञाना:भावात् । तथा चार्षम्- “जे एगं जाणइ से सव्वं जाणइ, जे सव्वं जाणइ से एगं जाणइ" । तथा-"एको भावः सर्वथा येन दृष्टः सर्वे भावाः सर्वथा तेन दृष्टाः।
सर्वे भावाः सर्वथा येन दृष्टा एको भावः सर्वथा तेन दृष्टः" ॥ १॥ इति । ननु तर्हि अबाध्यसिद्धान्तमित्यपार्थकम् , यथोक्तगुणयुक्तस्याऽव्यभिचारिवचनत्वेन तदुक्तसिद्धान्तस्य वाधाऽयोगात् । न । अभिप्रायाऽपरिज्ञानात् । निर्दोषपुरुषप्रणीत एव अबाध्यः सिद्धान्तः, नापरेऽपौरुषेयाद्याः, | असम्भवादिदोषाऽऽघातत्वात्, इति ज्ञापनार्थम्, आत्ममात्रतारकमूकाऽन्तकृत्केवल्यादिरूपमुण्डकेवलिनो यथोतसिद्धान्तप्रणयनाऽसमर्थस्य व्यवच्छेदार्थ वा विशेषणमेतत् ।
अन्यस्त्वाह-अमत्यपूज्यमिति न वाच्यम: यावता यथोद्दिष्गणगरिष्ठस्य त्रिभूवनविभोरमत्य पूज्यत्वं न कथञ्चन व्यभिचरतीति । सत्यम् । लौकिकानां हि अमर्त्या एव पूज्यतया प्रसिद्धाः, तेषामपि भगवानेव | पूज्य इति विशेषणेनाऽनेन ज्ञापयन्नाचार्यः परमेश्वरस्य देवाधिदेवत्वमावेदयति । एवं पूर्वार्धे चत्वारोऽ
॥४
॥
Jain Education
national
For Private & Personal Use Only
www.
brary.org
Loading... Page Navigation 1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 224