________________
अर्हम् श्रीमल्लिषेणसूरिप्रणीता स्याद्वादमञ्जरी।
यस्य ज्ञानमनन्तवस्तुविषयं यः पूज्यते दैवतैर्नित्यं यस्य वचो न दुर्नयकृतैः कोलाहलै प्यते । रागद्वेषमुखद्विष च परिषत् क्षिप्ता क्षणाद् येन सा स श्रीवीरविभुर्विधृतकलुषां बुद्धिं विधत्तां मम ॥१॥ निःसीमप्रतिभैकजीवितधरौ निःशेषभूमिस्पृशां पुण्यौघेन सरस्वतीसुरगुरू स्वाङ्गैकरूपे दधत् । यः स्याद्वादमसाधयन् निजवपुर्दृष्टान्ततः सोऽस्तु मे सद्बुद्ध्यम्बुनिधिप्रबोधविधये श्रीहेमचन्द्रः प्रभुः॥२॥
ये हेमचन्द्र मुनिमेतदुक्तग्रन्थार्थसेवामिषतः श्रयन्ते ।
संप्राप्य ते गौरवमुज्ज्वलानां पदं कलानामुचितं भजन्ति ॥ ३ ॥ १.स्वा.करूपौ' इति च पाठः। २ 'भवन्ति ' इत्यपि पाठः ।
Jain Education
national
For Private & Personal Use Only
www
brary.org