SearchBrowseAboutContactDonate
Page Preview
Page 5
Loading...
Download File
Download File
Page Text
________________ पृष्ठम् । श्लोकः । विषयः । १७२ २३ वस्तुनो द्रव्य-पर्यायात्मकत्वम् , सप्तभङ्गीनिरूपणं च । १७६ २४ भावानां सत्वाऽसत्त्वोभयरूपत्वम् , तद्विरोधिनां जडताप्राकटयम् । २५ पदार्थानां नित्यत्वाऽनित्यत्व-वाच्याऽवाच्यत्व-सत्वाऽसत्त्व-सामान्य-विशेषादिशबलरूपतोपवर्णनम् । २६ एकान्तनित्यवादे एकान्ताऽनित्यवादे च समानदूषणापातः, श्रीजिनशासनाऽधृष्यत्वं च । १९५ २७ एकान्तवादे सुख-दुःखभोग-पुण्य-पाप-बन्धमोक्षाणामव्यवस्था । २८ नय-प्रमाणस्वरूपनिष्टङ्कनाऽतगतदुर्नय-प्रमाणाभासप्रकाशः। मितात्मवादं प्ररूपयतः शिवराजर्षेः संसाराभावः, मुक्तानां प्रत्यागमनं चेति दोषद्वयदर्शनम् , भगवदुक्तजविा नन्त्यवादनिर्दोषता च। ३. परदर्शनिनां मात्सर्य, भगवन्मते च तदभावसूचनम् । ३ भगवद्गुणगणकात्स्यव्यावणेन स्वाऽशक्तत्वम् , स्वानभिमानित्वं च । ३२ संसारोद्धरणेऽन्येषामपाटवम् , अविसंवादिवचनस्य भगवतश्च तत्रैव सामर्थ्यम् , भगवदुपास्तिन्यस्तचेतसा पुरुषाणां चेतस्विता, कषादित्रयलक्षणं च । टीकाकृत्प्रशस्तिः। शिष्टच्छायानां पूर्वागतानां गाथानां छाया । २९ मिता 1 Jain Education Intemational For Private & Personal Use Only www.letrary.org
SR No.600149
Book TitleAnyayogavyavaccheddwatrnshika
Original Sutra AuthorHemchandracharya
AuthorHargovinddas Pandit, Bechardas Doshi
PublisherChunilal Pannalal Mumbai
Publication Year
Total Pages224
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy