Book Title: Anyayogavyavaccheddwatrnshika
Author(s): Hemchandracharya, Hargovinddas Pandit, Bechardas Doshi
Publisher: Chunilal Pannalal Mumbai

View full book text
Previous | Next

Page 4
________________ पृष्ठम् । श्लोकः। विषयः । १. अक्षपादप्रलपितपदार्थानामपदार्थत्वम् , तत्रापि च्छल-जाति-निग्रहस्थानानां विशेषेण विडम्बनम् । ११ वेदोक्तहिंसां धर्महेतुं मन्वानानां मीमांसकानां मतिमांसलमीमांसापूर्व वैदिकी हिंसाऽपि पापप्रसूतिरिति सिद्धान्तः । १२ ज्ञानं स्वसंविदितममन्यमानानां भाट्टानां, मानसप्रत्यक्षणव लक्ष्यमाणं ज्ञानमातिष्ठमानानां यौगानां च विकुट्टनम् , स्वार्थावबोधक्षममेव ज्ञानमितिमतस्थापनं च । १३ मायारूपमेव जगत् प्रलपतामद्वैतवादिना वाचाटताप्रकटनम् । १४ वाच्य-वाचकयुगलं सामान्य-विशेषोभयस्वरूपमपि तत् तथाऽनभ्युपगन्तृणां तदेकान्तकम्राणां मीमांसका-ऽद्वैत वादि-सांख्य-सौगत-यौगानामविचारितासिद्धान्तसाधनम् , शद्वस्य पौगलिकत्वप्रदर्शनं च । सांख्यदर्शनपराकरणम् । १६ प्रमाणादभिन्नमेव तत्फलमाकलयतां शाक्यानां मतस्य विलूनशीर्णता, तदुक्तक्षणभङ्गभङ्गः, ज्ञानस्यार्थजर वनिरासः, ज्ञानाद्वैतखण्डनम् , फलस्य भिन्नाभिन्नत्वब्यवस्थापनं च । | १४३ १७ शून्यवादिप्रलापशून्यता। १८ सुगतमते कृतप्रणाशा-ऽकृतकर्मभोग-भवभङ्ग-प्रमोक्षबाध-स्मृतिनाशादिदोषाणामापातः । १९ वासना-क्षणसन्तत्योश्च भेदाभेदविकल्पैरघटमानत्वम् , भगवत्सिद्धान्तस्वीकारणं च । नास्तिकमतनिरासः। १२ सर्ववस्तूनामुत्पाद-व्यय-ध्रौव्यात्मकत्वम् , तदमन्वानानां तु पिशाचकित्वसमर्थनम् । २२ स्याद्वादसिद्धान्तव्यवस्थापनम् । WW. - 2020 - ॥१॥ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 224