Book Title: Angul Sittari Ane Swopagna Namaskar Stava
Author(s): Munichandrasuri, Jinkirtisuri
Publisher: Jinshasan Aradhana Trust
View full book text
________________
षट्कपरिवर्तन भागे लब्ध एक: शेषस्थाने शून्यं ततो लब्धं एकं हीनं क्रियते जातं लब्धस्थानेऽपि शून्यं ततश्चतुर्थपंक्त, प्येकमपि रुपं गतं नास्ति ततोऽत्यमेवपदं पंचकरुपं नष्टं क्षेयं शेषाउँका एकदिकत्रिकानुक्रमेण स्थाप्या: यथा ३२१५४ इदं त्रिशत्तमं रुपं ज्ञेयं। ___अथ द्वितीयमुदाहरणं यथा चतुर्विंशतितम रुपं नष्टं तत्कीदृशमिति पृष्टे चतुर्विंशतरंत्य परिवर्तन २४ रुपेण भागे लब्ध एक: शेषं स्थाने शून्यं तत: पूर्वोक्तयुक्त्या शून्यशेषत्वात् लब्धमेकहीनं क्रियते जातं लब्धस्थानेऽपि शून्यं तत: पंचमपंक्तावद्याप्येकमपि रुपं गतं नास्ति ततोऽत्य एव पंचकरुपोऽकं स्थाप्यः शेषा अंका एकद्धिकत्रिकचतुष्कानुक्रमात् स्थाप्या यथा ४३२१५ इदं चतुर्विंशतितमं रुपं।
तृतीयमुदाहरणं यथा सप्तनवतितमं रुपं नष्टं तत: सप्तनवतेरंत्य परिवर्तन २४ रुपेण भागे लब्धाश्चत्वारः शेष एकोऽत: पंचमपंक्तावत्यादयश्चत्वारोऽकागता ज्ञेया: तेभ्योऽयेतन एकको नष्टस्थाने लेख्य: एकशेषत्वात् शेषा अंका क्रमाल्लेख्या: यथा २३४५१ इदं सप्तनवतितमम्।
.. अथ चतुर्थमुदाहरणं यथा पंचाशत्तमं रुपं नष्टं तत: पंचाशतोऽत्यपरिवर्तन २४ रुपेण भागे लब्धौ धौ ततोऽत्यपंक्ता वंत्यादाराभ्य द्वावंकौ गतौ तद्ग्रेतनस्त्रिको नष्ट: स्थाने लेख्य: तथा शेषस्य द्धिकस्य चतुर्थपंक्तिपरिवर्तेन षट्करुपेण भागे किमपिन लभ्यते ततोऽत्र चतुर्थपंक्तौ एकमपि रुपं गतं नास्ति अतोऽत्यपंचक एव नष्टस्थाने लेख्य: तत: तृतीयपंक्तौ शेषस्य द्विकस्य परिवर्तेन द्वयरुपेण भागे लब्ध एक शेषं शून्यं ततो लब्धमेकहीनं क्रियते जातं लब्धस्थानेऽपि शून्यं अतस्तृतीयपंक्तावेकमपि रुपं गतं नास्ति तत: पंचकस्य चतुर्थपंक्तौ स्थापितत्वेन पुन: स्थापने समयभेद: स्यादिति तं मुक्त्वाऽत्योंकश्चतुष्क एव स्थाप्य: शेषौ २१ रुपावुत्क्रमेण स्थाप्यौ यथा २१४५३ इदं
MAHAKAKAR HAMAARAKS

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54