Book Title: Angul Sittari Ane Swopagna Namaskar Stava
Author(s): Munichandrasuri, Jinkirtisuri
Publisher: Jinshasan Aradhana Trust
View full book text
________________
गुणनेऽक्षाकान्तत्वाभावात् शून्यके स्थित: पंचक एव नष्टस्थाने लेख्य: तृतीयपंक्तौ प्राग्वत् ज्येष्टमप्येक पूर्वं स्थापितत्वात् टालयित्वा शेषं ज्येष्टं द्विकं आदिं कृत्वा गणनेऽक्षाक्रान्तस्थाने स्थितो द्विकः स एव तत्र लेख्य: आद्यपंक्तौ सर्वज्येष्टौ एककद्धिको पूर्व स्थापितत्वेन त्यक्त्वा ज्येष्टं द्वितीयपंक्तौ द्रष्टो द्विकोऽत्राऽपि पंचकचतुष्कयो: प्राग्वत् वर्जितत्वात् एक एव त्रिकरुपोऽको गत: स्वस्वपरिवर्तेनैकरुपेण गुणितो जाता एक एव पूर्वाष्टाविंशतिमध्ये क्षिप्त: जाता एकोनत्रिंशत् प्रथमपंक्तौ तु प्राग्वत् पंचकचतुष्कयोर्वर्जितत्वेन गतोऽकः।
अथोद्देष्टकरणमाहउद्दिठभंग अंकप्पमाणकोठे सु संति जे अंका। उद्दिठभंगसंखा, मिलिएहिं तेहिं कायव्वा ॥२५॥
व्याख्या-उद्दिष्टो यो भंगस्तस्य येउँका नमस्कार पदाभिज्ञानरूपा एकं द्वित्रिचतुरादिकास्तत्प्रमाणास्तत्संख्यास्तावतिथा इत्यर्थः। ये कोष्टास्तेषु ये ऽका:परिवर्तीकास्संति, तैस्सवेरेकत्रमीलितैरुद्दिष्ट भंगस्य संख्या स्यात्,
उदाहरणं यथा ३२४१५ अयं कतिथो भंग इति पृष्टं केनचित् अत्र पंचमपंक्तौ द्रष्टः पंचक: सर्वलघु पंचकमादौ दत्वोपरितनकोष्टकाद् गणने शून्यकोष्टे स्थित: पंचकस्ततोऽत्र न किंचिल्लज्यते चतुर्थपंक्तौ द्रष्ट एकक: पूर्व पंचमपंचकं लधुक्रमागतमपि त्यक्त्वा चतुष्कं लघुमादौ दत्वा गणने एकाक्रान्तकोष्टकसत्का लब्धा: १८ तृतीयपंक्तौ द्रष्टचतुष्क: प्राग्वत् पंचकं त्यक्त्वा लघु चतुष्कमादौ दत्वा गणने चतुष्काक्रान्तकोष्टकसत्कं लब्धं शून्यं द्वितीयपंक्तौ द्रष्टो द्विक: तत: प्रोक्तरीत्या पंचकचतुष्कौ लघू अपि त्यक्त्वा लघु त्रिकमादौ दत्वा गणने त्रिकाक्रान्तकोष्टे लब्ध एकक: आद्यपंक्तौ द्रष्ट त्रिक: तत: प्राम्वत् पंचकचतुष्को मुक्तवा त्रिकमादौ दत्वा गणने त्रिकालान्ते कोष्टे लब्ध एककः सर्वलब्धांकमीलने जाता

Page Navigation
1 ... 48 49 50 51 52 53 54