Book Title: Angul Sittari Ane Swopagna Namaskar Stava
Author(s): Munichandrasuri, Jinkirtisuri
Publisher: Jinshasan Aradhana Trust
View full book text
________________
जो गुणइ अणणुपुन्वि, भंगे सयले विसावहाणमओ। द्रढरोसवेरिएहिं वधो वि समुच्चए सिग्धं ॥२८॥ एएहिं अमिमंतियवासेणं, सिरसि खित्तमित्तेण । साइणिभुअप्पमुहा, नासंति खणेण सव्वगहा ॥२९॥ अलेविअ उवसग्गा, रायाइ भयाइं कुट्ठरोगाय । नवपय. अणाणुपुव्वी, गुणने जति उवसामं ॥३०॥ तवगच्छ मंडणाणं सीसो, सिरिसोमसुंदरगुरुणं । परमपयसंपयत्थी जंपइनवपयथयं एयं ॥३१॥ पंचनमुकारथयं एवं सेयं करंति संजमवि । जो जाएइ लहइ सो जिणकित्तियमहिमसिद्धि सुहं ॥३२॥
एषा सप्ताऽपि स्पष्टार्थाः एष श्रीपंचपरमेष्ठिनमस्कारमहामंत्र: सकलसमीहितार्थप्राणकल्पद्रुमाभ्यधिकमहिमा शान्तिकपौष्टिकाद्यष्टकर्मकृत् ऐहिकपारलौकिकस्वाभिमतार्थसिद्धये यथा श्रीगुर्वाम्नायं ध्यातयः। श्रीमत्तपागणनभस्तरणेविनेयः श्रीसोमसुन्दर-गुरोर्जिनकीर्ति सूरि: स्वोपज्ञपंचपरमेष्ठिमहास्तवस्य वृत्तिं व्यधाजलधि नंदमनुप्रयेव्दे॥१॥
इति श्रीजिनकीर्तिसूरिविरचितनमस्कारस्तववृत्तिः समाप्ता॥

Page Navigation
1 ... 51 52 53 54