Book Title: Anekarth Sangraha Satik Part 02
Author(s): Hemchandracharya, Mahendrasuri, Jinendravijay
Publisher: Harshpushpamrut Jain Granthmala
View full book text ________________
सप्तमः काण्डः
(४४५)
अनु लक्षणवीप्सेत्थंभूतभागेषु सन्निधौ । सादृश्यायामहीनेषु पश्चादर्थसहार्थयोः ॥ ३० ॥
विशेषैर्भूषितास्तैस्तैर्नित्यमात्मानमीक्षसे । न च मेऽवगच्छति यथा लघुतां करूणां यथा च कुरुते स मयि निपुणं तथैनमभिगम्य वदे रभिदूतिका चिदिति सन्दिदिशे । अत्र पूर्वोक्तौ यथा तथा शब्दौ उद्देशे उत्तरोक्तौ तु निर्देशे । साभ्ये यथागतच्छायश्चन्द्रो जगदपि तथावस्थमभवत् । जन्तू स्तन्तून् यथा-यानतनु वितनुते तिग्मरोचिर्मरीचीन् । हेतूपपत्तौ यथा-सरस्यामेतस्यामुदरवलिवीचीविवलितम् । यथा लावण्यां भो जघनपुलिनोल्लङ्घनपरम् । यथा-दृश्यश्चायं चलनयनमीनव्यतिकरस्तथा मन्ये मग्नः प्रकटकुचकुम्भः स्मरगजः । वृथा त्वविधौ स्यादनर्थके। वृणोते । वृमृथिदृशिभ्यस्त्वयद्याश्चान्ता (उ० ६०१) इति कित्या प्रत्यये, थागमे च वृथा । अवधिः शास्त्रोक्तक्रियातिक्रमः । तत्र यथाआविकं सन्धिनी क्षीरं वृथा मांसं तथैव च । अनर्थके यथा--प्रयुक्तमप्यत्रमितो वृथा स्यात् ॥ २९ ॥
॥अथ नान्ताः ॥ अनु लक्षणवीप्सेत्थंभूतभागेषु सन्निधौ । सादृश्यायामहीनेषु पश्चादर्थसहार्थयोः । अनितेः, "भृमृतृत्सरी (उ० ७१६) त्युप्रत्यये अनु। लक्षणे यथा-विस्ताररुद्धवसुधेऽन्वचलं चचाल । वीप्सायां यथा-स्फुरति चानुवनं चमरीचयः । इत्थंभूते यथा-तमनुप्रसक्तहृदयेयमिति । भागे यथा-बभुः प्रतिनृपं 'ग्रामपति पर्यनुकर्षकं प्रतिग्रामं दिशं पर्यनुक्षेत्रं सस्यसम्पदः । सन्निधौ यथाअनु नदि शुश्रुविरे चिरं रुतानि । सादृश्ये यथा-ततोऽनुकुर्याद्विशदस्य तस्यास्ताम्रौष्ठपर्यन्तरुचः स्मितस्य । आयामे यथा-अत्रानुगोदं मृगया निवृत्तः । गोदामामलक्षिताया मृगयाया निवृत्तः इत्यर्थः । हीने यथा-मित्रलाभमनुलाभसम्पदः । पश्चादर्थं यथा-अनुवपुरपरेण बाहुमूलप्रहितमुजाकलितस्तनेन निन्ये । सहार्थे यंभा-दिवसोनु मित्रमगमद्विलयम् ॥३०॥ नन्वाक्षेपे परिप्रश्ने
Loading... Page Navigation 1 ... 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542