Book Title: Anekarth Sangraha Satik Part 02
Author(s): Hemchandracharya, Mahendrasuri, Jinendravijay
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 517
________________ शब्दः लोकः सकृत्प्रजः , ॥ अथ टान्ताः पृष्ठ , शब्दः श्लोकः पूतिकाष्ठ ६९ सूत्रकण्ठः पृष्ठ , ॥ हारिकण्ठः ॥ अथ डान्ताः ॥ अपोगण्डः , " चक्रवाई चक्रवाडः जलरुण्डः जलरुण्डः देवताडः वातखुडा ७२ " , , " " ६१ , उच्चिङ्गटः करहाटः कार्यपुटः कूटन्नटः कुण्डकोटः खजरीटः गन्धकुटी गाढमुष्टिः चक्रवाटः चतुःषष्टिः तुलाकोटिः भारकीटः प्रतिकष्टं प्रतिसिष्टः परपुष्टः परपुष्टा वर्कराटः शिपिविष्टः श्रुतिकटः ॥ अथ ढान्ताः ॥ TH111111111 WIL TIL ६४ " ५ ६५ , अध्यारूढः अङ्गारिणी आथवर्णः आरोहण उद्धरण उत्क्षेपण कामगुणः कार्षापणः चीर्णपर्णः चूडामणिः जुहुराणः तण्डुरीणः तलपर्णी दाक्षायणी देवमणिः नारायणः ॥ अथ ठान्ताः ॥ कलकण्ठः कालकण्ठः नीलकण्ठः कालपृष्ठ कालपृष्ठः दन्तशठः ६७ , ६८ , " " , ,

Loading...

Page Navigation
1 ... 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542