Book Title: Anekarth Sangraha Satik Part 02
Author(s): Hemchandracharya, Mahendrasuri, Jinendravijay
Publisher: Harshpushpamrut Jain Granthmala
View full book text ________________
सप्तमः काण्डः
(४४९)
-
अलङ्करणसामर्थे पर्याप्तिष्यवधारणे । एवं प्रकारेऽङ्गीकारेऽवधारणसमन्तयोः ॥ ३७॥ कथं प्रश्ने प्रकारार्थे संभ्रमे सम्भवेऽपि च । काममसूयानुगमे प्रकामेऽनुमतावपि ॥ ३८ ॥
अमावास्या । अलं निवारणे अलङ्करणसामर्थं पर्याप्तिष्ववधारणे । अलीभूषणादावित्यतः । सोरेतेरमिति (उ० ९३४) बाहुलकाद मे अलं । निवारणे यथा-अलं महीपाल तव श्रमेण ॥ ३६ ॥ अलङ्करणे यथा-सृजति तावदशेषगुणाकरं पुरुषरत्नमलङ्करणं भुवः । सामर्थ्य यथा-ग्रन्थानधीत्य व्याकर्तुमिति दुर्मेधसोऽप्यलम् । पर्याप्तौ परिपूर्णतायां यथा-तस्यालमेषा क्षुधितस्य तृप्त्यै, प्रदिष्टकाला परमेश्वरेण, उपस्थिता शोणितपारणा मे । परिपूर्णपारणेत्यर्थः । अवधारणे यथा-तदलममलं काव्यं कर्तुं यतेत समाहितः । एवं प्रकारेङ्गीकारेऽवधारणसमन्वयोः । एतेर्लटि खटी (उ० ५०५) ति वे बाहुलकात् मांतत्वे च एवं । प्रकारे यथा-एवमालिनिगृहीतसाध्वसं शङ्करे रहसि सेव्यतामिति । अङ्गीकारे यथा-एवमस्तु कथया किमन्यया । अवधारणे यथाअहार्यमेवं मृगनाभिपत्रम् । अहार्यमेवेत्यर्थः । समत्वे तुल्यत्वे यथा-रोलंबगवलव्यालतमालमलिनात्विषः। वृष्टिं व्यभिचरन्तीह नैवं प्रायाः पयोमुचः ॥ न ईदृशा इत्यर्थः॥३७॥ कथं प्रश्ने प्रकारार्थे संभ्रमे सम्भवेऽपि च । केन प्रकारेण कथं । कथमित्थमिति (७-२-१०३) साधुः । प्रश्ने यथा-अवस्तुनिबन्धपरे कथं नु ते करोयमाबद्धविवाहकौतुकः । करेण शम्भोर्बलयी कृताहिना सहिष्यते तत्प्रथमावलंबनम् । प्रकारार्थे यथा-कथंकारमनालम्बा कीर्त्तिामधिरोहति। सम्भ्रमे यथा-कथं समायाता एव तातपादाः । सम्भवे यथा-कथं स एवार्यतापसः । काममस्यानुगमे प्रकामेऽनुमतावपि । कामयतेर्बाहुलकादमि कामं । त्रिष्वपि यथा-कामं सन्तु दृढं कठोरहृदयो रामोस्मि सर्वसहे ॥३८॥ किमु सम्भावनायां विमर्शे । उडूशब्दे किम्पूर्वात् विपि । बाहुलकात्तांग
Loading... Page Navigation 1 ... 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542