Book Title: Anekant Vyavastha Prakaranam Part 01
Author(s): Dakshvijay
Publisher: Vijay Lavanyasurishwar Gyanmandir
View full book text
________________
-
-
अङ्काः विषयाः पृ. पं. अङ्काः विषयाः पृ. पं. एकवचन-बहुवचनान्त
३१ आश्रवादीनां जीवा- १ ५ तायां प्रकारान्तरमुप
जीवयोः अन्तर्भावेऽपिवर्णितवान् , टीकाकार
पृथाभिधानस्याप्रयोजनोसमाधानं च दूषितवान् ।
पदर्शनेन उक्तप्रश्न२७ पुण्यपापयोरधिकयोः १० ५. प्रतिविधानम् । सद्भावात् कथं सप्तेव
३२ मुक्तितत्त्वस्य पृथग- ११८ तत्त्वानि ? इति प्रश्नः
भिधाने युक्तिरुक्ता। तत्प्रतिविधानं च।
३३ हेयोपादेययोः संसार- १२ २ २८ उक्तसमाधानदिशा १० ७ मोक्षयोः प्रत्येकमेकैकआश्रवादीनां पञ्चाना
कारणाभिधानेनापि . मपि जीवाजीवयोरन्त
चरितार्थत्वे कारणद्वयार्भावात् जीवाजीवास्त
भिधानमनर्थकम् ? इतित्वम् ; ? इत्येव वक्तव्यम् ?
प्रश्नप्रतिविधानम्। इति प्रश्नः तत्राश्रवादीनां
३४ संसारमोक्षकारणद्वयः- १२ १२ जीवाजीवाभिन्नत्वव्यव
भिधाने समाधातुः स्थापनं च।
__ अभिप्रायः आवेदितः। २९ पुण्यपाषाधिक्यप्रयुक्त- १. १५ ३५ उपादेयतया मोक्षस्येव १३ १. प्रकृततत्त्वविभागानुप
हेयतया संसारस्यापि पत्त्याशङ्कितुः तत्समा
पृथगभिधान कार्थमित्याधातुश्च क्रमेण आश. .
शङ्काया अपाकरणम् । योपवर्णनम् ।
३६ मोक्षहेतुसंवरनिजरोभ- १४ १ ३० आश्रवादीनां जीवा- १० १९
यस्याभिधाने संसारस्य जीवयोः अन्तर्भावात्
बन्धरूपतया तत्त्वेनाप्रकृतविभागानुपपत्ति
भिधाने तत्कारणारिति प्रश्नयितुः वक्त
श्रवस्याभिधाने युक्तिः व्योपदर्शनम् ।
सम्प्रदायातिकम
-

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 452